ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 46.

Imasmiṃ sutte sabbopi sappaṭisandhiko puthujjano "bālo"ti, appaṭisandhiko
khīṇāsavo "paṇḍito"ti vutto. Sotāpannasakadāgāmianāgāmino pana "paṇḍitā"ti
vā "bālā"ti vā na vattabbā, bhajamānā pana paṇḍitapakkhaṃ bhajanti. Navamaṃ.
                        10. Paccayasuttavaṇṇanā
    [20] Dasame paṭiccasamuppādañca vo bhikkhave desessāmi paṭiccasamuppanne
ca dhammeti satthā imasmiṃ sutte paccaye ca paccayanibbatte ca sabhāvadhamme
desessāmīti ubhayaṃ ārabhi. Uppādā vā tathāgatānanti tathāgatānaṃ uppādepi,
buddhesu uppannesupi anuppannesupi jātipaccayā jarāmaraṇaṃ, jātiyeva
jarāmaraṇassa paccayo. Ṭhitāva sā dhātūti ṭhitova so paccayasabhāvo, na kadāci
jāti jarāmaraṇassa paccayo na hoti. Dhammaṭṭhitatā dhammaniyāmatāti imehipi
dvīhi paccayameva katheti. Paccayena hi paccayuppannā dhammā tiṭṭhanti, tasmā
paccayova "dhammaṭṭhitatā"ti vuccati. Paccayo dhamme niyameti, tasmā "dhammaniyāmatā"ti
vuccati. Idappaccayatāti imesaṃ jarāmaraṇādīnaṃ paccayā idappaccayā idappaccayāva
idappaccayatā. Tanti taṃ paccayaṃ. Abhisambujjhatīti ñāṇena abhisambujjhati. Abhisametīti
taṃ 1- ñāṇena abhisamāgacchati. Ācikkhatīti katheti. Desetīti desayati. 2- Paññapetīti
jānāpeti. Paṭṭhapetīti ñāṇamukhe ṭhapeti. Vivaratīti vivaritvā dasseti. Vibhajatīti
vibhāgato dasseti. Uttānīkarotīti pākaṭaṃ karoti. Passathāti cāhāti passatha
ativadati. 3- Kinti? jātipaccayā bhikkhave jarāmaraṇantiādi.
    Iti kho bhikkhaveti evaṃ kho bhikkhave. Yā tatrāti yā tesu "jātipaccayā
jarāmaraṇan"tiādīsu. Tathatātiādīni paccayākārasseva vevacanāni. So tehi tehi
paccayehi anūnādhikeheva tassa tassa dhammassa sambhavato tathatāti, sāmaggiṃ upagatesu
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati       2 cha.Ma.,i. dasseti  3 cha.Ma. iti ca vadati



The Pali Atthakatha in Roman Character Volume 12 Page 46. http://84000.org/tipitaka/read/attha_page.php?book=12&page=46&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=1014&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=1014&pagebreak=1#p46


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]