ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 44.

Timbarukkhaādimhiyeva evaṃ sati pacchā yā purimapakkhe kārakavedanā, sā ucchinnā.
Tāya 1- pana kataṃ añño vedayatīti evaṃ uppannāya ucchedadiṭṭhiyā saddhiṃ sampayuttāya
vedanāya abhitunnassa sato "paraṃkataṃ sukhadukkhan"ti ayaṃ laddhi hoti. Evañca
vadanto kārako ucchinno, aññena paṭisandhi gahitāti ucchedaṃ dīpeti,
ucchedaṃ gaṇhāti. Kasmā? tassa hi taṃ dassanaṃ etaṃ pareti, etaṃ ucchedaṃ
upagacchatīti attho. Idhāpi hi imāni padāni aṭṭhakathāyaṃ āharitvā yojitāneva.
Iti 2- imasmiṃ sutte vedanāsukhadukkhaṃ kathitaṃ, tañca kho vipākasukhadukkhameva vaṭṭatīti
vuttaṃ. Aṭṭhamaṃ.
                       9. Bālapaṇḍitasuttavaṇṇanā
    [19] Navame avijjānīvaraṇassāti avijjāya nivāritassa. Evamayaṃ kāyo
samudāgatoti evaṃ avijjāya nivāritattā taṇhāya ca sampayuttattāyeva ayaṃ
kāyo nibbatto. Ayañceva kāyoti ayañcassa attano saviññāṇako kāyo.
Bahiddhā ca nāmarūpanti bahiddhā ca paresaṃ saviññāṇako kāyo. Attano ca
parassa ca pañcahi khandhehi chahi āyatanehi cāpi ayaṃ attho  dīpetabbo.
Itthetaṃ dvayanti evametaṃ dvayaṃ. Dvayaṃ paṭicca phassoti aññattha cakkhurūpādīni
dvayāni paṭicca cakkhusamphassādayo vuttā, idha pana cha ajjhattikabāhirāni
āyatanāni. Mahādvayannāma kiretaṃ. Saḷevāyatanānīti saḷeva phassāyatanāni
phassakāraṇāni. Yehi phuṭṭhoti yehi kāraṇabhūtehi āyatanehi uppannena phassena phuṭṭho.
Aññatarenāti ettha paripuṇṇāparipuṇṇavasena 3- aññataratā veditabbā. Tatrāti
tasmiṃ bālapaṇḍitānaṃ kāyanibbattanādimhi. Ko adhippāyasoti ko adhikapayogo.
@Footnote: 1 Sī. sayaṃ          2 cha.Ma. ayaṃ saddo na dissati   3 cha.Ma. paripuṇṇavasena



The Pali Atthakatha in Roman Character Volume 12 Page 44. http://84000.org/tipitaka/read/attha_page.php?book=12&page=44&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=970&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=970&pagebreak=1#p44


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]