ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 43.

Yattha evaṃ ghaṃsetvā koṭṭetvā yuttameva gaṇhanti, ayuttaṃ chaḍḍentī"ti.
Tato suṭṭhutaraṃ pabbajjāya sañjātussāho sace bhantetiādimāha. Atha bhagavā
tassa tibbacchandataṃ viditvā "na kassapo parivāsaṃ arahatī"ti aññataraṃ bhikkhuṃ
āmantesi "gaccha bhikkhu kassapaṃ nhāpetvā pabbājetvā ānehī"ti. So tathā
katvā taṃ pabbājetvā bhagavato santikaṃ agamāsi. Bhagavā gaṇe nisīditvā
upasampādesi. Tena vuttaṃ alattha kho acelo kassapo bhagavato santike
pabbajjaṃ, alattha upasampadanti. Acirūpasampannotiādi sesaṃ brāhmaṇasaṃyutte 1-
vuttamevāti. Sattamaṃ.
                        8. Timbarukkhasuttavaṇṇanā
    [18] Aṭṭhame sā vedanātiādi "sayaṃkataṃ sukhadukkhan"ti laddhiyā
paṭisedhanatthaṃ vuttaṃ. Etthāpi satoti bhummattheyeva sāmivacanaṃ. Tatrāyaṃ atthadīpanā:-
"sā vedanā, so vedayatī"ti kho timbarukkhaādimhiyeva evaṃ sati pacchā "sayaṃkataṃ
sukhadukkhan"ti ayaṃ laddhi hoti. Evaṃ hi sati vedanāya eva vedanā katā hoti.
Evañca vadanto imissā vedanāya pubbepi atthitaṃ 2- anujānāti, sassataṃ
dīpeti sassataṃ gaṇhāti. 2- Kasmā? tassa hi taṃ dassanaṃ etaṃ pareti, etaṃ sassataṃ
upagacchatīti attho. Purimaṃ hi taṃ atthaṃ sandhāyevetaṃ bhagavatā vuttaṃ bhavissati,
tasmā aṭṭhakathāya taṃ yojetvāvassa attho dīpito. Evampāhaṃ na vadāmīti
ahaṃ "sā vedanā, so vedayatī"ti evampi na vadāmi, "sayaṃkataṃ sukhadukkhan"ti
evampi na vadāmīti attho.
    Aññā vedanātiādi "paraṃkataṃ sukhadukkhan"ti laddhiyā paṭisedhanatthaṃ vuttaṃ.
Idhāpi ayaṃ atthayojanā:- "aññā vedanā añño vedayatī"ti kho
@Footnote: 1 saṃ.sa. 15/187/193       2-2 Sī. anujānāmīti sassataṃ gaṇhāti



The Pali Atthakatha in Roman Character Volume 12 Page 43. http://84000.org/tipitaka/read/attha_page.php?book=12&page=43&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=948&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=948&pagebreak=1#p43


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]