ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 39.

Taṇhādiṭṭhīsu hi akusalacittaṃ patiṭṭhāti, tā ca tasmiṃ abhinivisanti ceva
anusenti ca, tasmā tadubhayaṃ cetaso adhiṭṭhānaṃ abhinivesānusayanti ca āha.
Na upetīti na upagacchati. Na upādiyatīti na gaṇhāti. Nādhiṭṭhātīti na
adhiṭṭhāti, kinati? attā meti. Dukkhamevāti pañcupādānakkhandhamattameva. Na
kaṅkhatīti "dukkhameva uppajjati, dukkhaṃ nirujjhati, na añño ettha satto nāma
atthī"ti kaṅkhaṃ na karoti. Na vicikicchatīti na vicikicchaṃ uppādeti.
    Aparappaccayāti na parappaccayena, aññassa apaṭissāmetvā 1-
attapaccakkhañāṇamevassa ettha hotīti. Ettāvatā kho kaccāna sammādiṭṭhi hotīti
evaṃ sattasaññāya pahīnattā ettakena sammādassanaṃ nāma hotīti missakasammādiṭṭhiṃ
āha. Ayameko antoti esa eko nikūṭanto lāmakanto paṭhamakaṃ sassataṃ. Ayaṃ
dutiyoti esa dutiyo sabbaṃ natthīti uppajjanakadiṭṭhisaṅkhāto nikūṭanto
lāmakanto dutiyako ucchedoti attho. Sesamettha uttānamevāti. Pañcamaṃ.
                        6. Dhammakathikasuttavaṇṇanā
    [16] Chaṭṭhe nibbidāyāti nibbindanatthāya. Virāgāyāti virajjanatthāya.
Nirodhāyāti nirujjhanatthāya. Paṭipanno hotīti ettha sīlato paṭṭhāya yāva
arahattamaggā paṭipannoti veditabbo. Dhammānudhammapaṭipannoti lokuttarassa
nibbānadhammassa anudhammabhūtaṃ paṭipadaṃ paṭipanno. Anudhammabhūtanti anurūpasabhāvabhūtaṃ.
Nibbidā virāgā nirodhāti nibbidāya ceva virāgena ca nirodhena ca. Anupādā
vimuttoti catūhi upādānehi kiñci dhammaṃ anupādiyitvā 2- vimutto.
Diṭṭhadhammanibbānappattoti diṭṭheva dhamme nibbānappatto. Alaṃ vacanāyāti evaṃ
vattabbataṃ arahati, yutto anucchavikoti attho. Evamettha ekena nayena dhammakathikassa
pucchā kathitā, dvīhi taṃ visesetvā sekkhāsekkhabhūmiyo niddiṭṭhāti. Chaṭṭhaṃ.
@Footnote: 1 cha.Ma. apattiyāyetvā



The Pali Atthakatha in Roman Character Volume 12 Page 39. http://84000.org/tipitaka/read/attha_page.php?book=12&page=39&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=858&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=858&pagebreak=1#p39


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]