ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 383.

Upakappanti. So dātā hoti mūlagandhānanti so kālānusārikādīnaṃ mūlagandhānaṃ
dātā hoti. Evaṃ sabbapadesu attho veditabbo. Evaṃ hi sarikkhadānampi datvā
patthanaṃ ṭhapenti, asarikkhadānampi. Taṃ dassetuṃ so annaṃ detītiādi dasavidhaṃ
dānavatthu vuttaṃ. Sesaṃ sabbattha uttānamevāti.
                    Gandhabbakāyasaṃyuttavaṇṇanā niṭṭhitā.
                         --------------
                       11. Valāhakasaṃyuttavaṇṇanā
    [550-606] Valāhakasaṃyutte valāhakakāyikāti valāhakanāmake devakāye
uppannā ākāsacārikadevā. Sītavalāhakāti sītakaraṇavalāhakā. Sesapadesupi
eseva nayo. Cetopaṇidhimanvāyāti cittaṭṭhapanaṃ āgamma. Sītaṃ hotīti yaṃ
vassāne vā hemante vā sītaṃ hoti, taṃ utusamuṭṭhānameva. Yaṃ pana sītepi atisītaṃ,
gimhe ca uppannaṃ sītaṃ, taṃ devatānubhāvena nibbattasītaṃ nāma. Uṇhaṃ hotīti yaṃ
gimhāne uṇhaṃ, taṃ utusamuṭṭhānikaṃ pākatikameva. Yaṃ pana uṇhepi atiuṇhaṃ,
sītakāle ca uppannaṃ uṇhaṃ, taṃ devatānubhāvena nibbattauṇhaṃ nāma. Abbhaṃ
hotīti abbhamaṇḍapo 1- hoti. Idhāpi yaṃ vassāne ca sisire ca abbhaṃ uppajjati,
taṃ utusamuṭṭhānikaṃ pākatikameva. Yaṃ pana abbheyeva atiabbhaṃ, sattasattāhampi
candimasūriye chādetvā ekandhakāraṃ karoti, yañca cittavesākhamāsesu abbhaṃ, taṃ
devatānubhāvena uppannaabbhaṃ nāma. Vāto hotīti yo tasmiṃ tasmiṃ utumhi
uttaradakkhiṇādi pakativāto hoti, ayaṃ utusamuṭṭhānova. Yopi pana
rukkhakkhandhādipadālano ativāto nāma atthi, ayañceva, yo ca aññopi akālavāto, ayaṃ
@Footnote: 1 Sī. abbhamaṇḍalo



The Pali Atthakatha in Roman Character Volume 12 Page 383. http://84000.org/tipitaka/read/attha_page.php?book=12&page=383&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=8416&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=8416&pagebreak=1#p383


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]