ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 382.

Uddharamānā ca pana te attanā hīne vā same vā uddharituṃ sakkonti,
na attanā paṇītatare. Sattavidhā hi anuddharaṇīnāgā nāma paṇītatarā kambalassatarā
dhataraṭṭhā sattasīdantaravāsino paṭhaviṭṭhakā pabbataṭṭhakā vimānaṭṭhākāti. 1-
Tatra 2- aṇḍajādinaṃ jalābulādayo paṇītatarā, te tehi anuddharaṇīyā.
Kambalassatarā pana nāgasenāpatino, te yattha katthaci disvā yo koci supaṇṇo
uddharituṃ na sakkoti. Dhataraṭṭhā pana nāgarājāno, tepi koci uddharituṃ na
sakkoti. Ye pana sattasīdantare mahāsamudde vasanti, te yasmā katthaci vikampanaṃ
kātuṃ na sakkā, tasmā koci uddharituṃ na sakkoti. Paṭhaviṭṭhakādīnaṃ nilīyanokāso
atthi, tasmā tepi uddharituṃ na sakkoti. Ye pana mahāsamudde ūmipiṭṭhe vasanti,
te yo koci samo vā paṇītataro vā supaṇṇo uddharituṃ sakkoti. Sesaṃ nāgasaṃyutte
vuttanayamevāti.
                      Supaṇṇasaṃyuttavaṇṇanā niṭṭhitā.
                          -------------
                      10. Gandhabbakāyasaṃyuttavaṇṇanā
    [438-549] Gandhabbakāyasaṃyutte mūlagandhe adhivatthāti yassa rukkhassa
mūle gandho atthi, taṃ nissāya nibbattā. So hi sakalopi rukkho tesaṃ
upakappati. Sesapadesupi eseva nayo. Gandhagandheti mūlādigandhānaṃ gandhe.
Yassa hi rukkhassa sabbesampi mūlādīnaṃ gandho atthi, so idha gandho nāma.
Tassa gandhassa gandhe, tasmiṃ adhivatthā. Idha mūlādīni sabbāni tesaṃyeva
@Footnote: 1 Sī. (tatra paṇītatarā nāma yonito ukkaṭṭhatarā)   2 Sī. tathā hi



The Pali Atthakatha in Roman Character Volume 12 Page 382. http://84000.org/tipitaka/read/attha_page.php?book=12&page=382&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=8396&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=8396&pagebreak=1#p382


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]