ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 380.

Vatthuvijjātiracchānavijjāsaṅkhātena micchājīvena jīvitaṃ kappenti, tesaṃ vatthūnaṃ
sampādanena pasannehi manussehi dinne paccaye paribhuñjantā jīvantīti attho.
Adhomukhāti vatthuṃ oloketvā bhuñjamānavasena adhomukhā bhuñjanti nāma. Evaṃ sabbattha
yojanā kātabbā. Apicettha nakkhattavijjāti "ajja imaṃ nakkhattaṃ iminā nakkhattena
gantabbaṃ, iminā idañcidañca kātabban"ti evaṃ jānanavijjā. Dūteyyanti
dūtakammaṃ, tesaṃ tesaṃ sāsanaṃ gahetvā tattha tattha gamanaṃ. Pahiṇagamananti ekagāmasmiṃyeva
ekakulassa sāsanena aññakulaṃ upasaṅkamanaṃ. Aṅgavijjāti itthilakkhaṇaparisalakkhaṇavasena
aṅgasampattiṃ ñatvā "tāya aṅgasampattiyā idaṃ nāma labbhatī"ti evaṃ jānanavijjā.
Vidisāmukhāti aṅgavijjā hi taṃ taṃ sarīrakoṭṭhāsaṃ ārabbha pavattattā vidisāya
pavattā nāma, tasmā tāya vijjāya jīvikaṃ kappetvā bhuñjantā vidisāmukhā bhuñjanti
nāma. Evamārocesīti "dhammikaṃ samaṇā"tiādīni vadamānā sāsanassa niyyānikaṃ guṇaṃ
kathesi. Tañca paribbājikāya kathaṃ 1- sutvā pañcamattāni kulasatāni sāsane otariṃsūti.
                     Sāriputtasaṃyuttavaṇṇanā niṭṭhitā.
                          ------------
                           8. Nāgasaṃyutta
                         1. Suddhikasuttavaṇṇanā
    [342] Nāgasaṃyutte aṇḍajāti aṇḍe jātā. Jalābujāti vatthikose
jātā. Saṃsedajāti saṃsede jātā. Opapātikāti upapatitvā viya jātā. Idañca
pana suttaṃ atthuppattiyā vuttaṃ. Bhikkhūnaṃ hi "kati nu kho nāgayoniyo"ti kathā
@Footnote: 1 Sī. pariyāyakathaṃ



The Pali Atthakatha in Roman Character Volume 12 Page 380. http://84000.org/tipitaka/read/attha_page.php?book=12&page=380&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=8355&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=8355&pagebreak=1#p380


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]