ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 379.

Veditabbo. Nekkhammaninnanti navalokuttaradhammaninnaṃ. Cittanti
samathavipassanācittaṃ. Abhiññāsacchikaraṇīyesu dhammesūti paccavekkhaṇañāṇena
abhijānitvā sacchikātabbesu chaḷabhiññādhammesu, ekaṃ dhammaṃ vā gaṇhantena
nekkhammanti gahetabbaṃ. Sesaṃ sabbattha uttānamevāti.
                      Kilesasaṃyuttavaṇṇanā niṭṭhitā.
                        ----------------
                          7. Sāriputtasaṃyutta
                      1-9. Vivekajasuttādivaṇṇanā
    [332-340] Sāriputtasaṃyuttassa paṭhame na evaṃ hotīti ahaṅkāramamaṅkārānaṃ
pahīnattā evaṃ na hoti. Dutiyādīsu eseva nayo. Paṭhamādīnipi.
                        10. Sucimukhīsuttavaṇṇanā
    [341] Dasame sucimukhīti evaṃnāmikā. Upasaṅkamīti theraṃ abhirūpaṃ dassanīyaṃ
suvaṇṇavaṇṇaṃ samantapāsādikaṃ disvā "iminā saddhiṃ parihāsaṃ karissāmī"ti
upasaṅkami. Atha therena tasmiṃ vacane paṭikkhitte "idānissa vādaṃ āropessāmī"ti
maññamānā tenahi samaṇa ubbhamukho 1- bhuñjasīti āha. Disāmukhoti catuddisāmukho,
catasso disā olokentoti attho. Vidisāmukhoti catasso vidisā olokento.
    Vatthuvijjātiracchānavijjāyāti vatthuvijjāsaṅkhātāya tiracchānavijjāya
vatthuvijjā nāma lābuvatthukumbhaṇḍavatthumūlakavatthuādīnaṃ vatthūnaṃ phalasampattikāraṇa-
kālajānanupāyo. Micchājīvena jīvikaṃ kappentīti teneva
@Footnote: 1 Sī. uddhaṃmukho



The Pali Atthakatha in Roman Character Volume 12 Page 379. http://84000.org/tipitaka/read/attha_page.php?book=12&page=379&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=8335&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=8335&pagebreak=1#p379


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]