ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 378.

                          4. Okkantasaṃyutta
                       1-10. Cakkhusuttādivaṇṇanā
    [302-311] Okkantasaṃyutte adhimuccatīti saddhādhimokkhaṃ paṭilabhati.
Okkanto sammattaniyāmanti paviṭṭho ariyamaggaṃ. Abhabbo ca 1- tāva kālaṃ
kātunti iminā uppanne magge phalassa anantarāyataṃ dīpeti. Uppannasmiṃ hi
magge phalassa antarāyakaraṇaṃ nāma natthi. Tenevāha "ayañca puggalo
sotāpattiphalasacchikiriyāya paṭipanno assa, kappassa ca uḍḍayhanavelā assa,
neva tāva kappo uḍḍayheyya, yāvāyaṃ puggalo na sotāpattiphalaṃ sacchikaroti,
ayaṃ vuccati puggalo ṭhitakappī"ti. 2- Mattaso nijjhānaṃ khamantīti pamāṇato
olokanaṃ khamanti. Sesaṃ sabbattha uttānamevāti.
                      Okkantasaṃyuttavaṇṇanā niṭṭhitā
                          -------------
                        5. Upādasaṃyuttavaṇṇanā
                [312-321] Uppādasaṃyutte sabbaṃ pākaṭameva.
                      Uppādasaṃyuttavaṇṇanā niṭṭhitā.
                         --------------
                        6. Kilesasaṃyuttavaṇṇanā
    [322-331] Kilesasaṃyutte cittasseso upakkilesoti kataracittassa?
catubhūmakacittassa. Tebhūmakacittassa tāva hotu, lokuttarassa kathaṃ upakkileso
hotīti? uppattinivāraṇato. So hi tassa uppajjituṃ appadānena upakkilesoti
@Footnote: 1 Sī. abhabbova          2 abhi. pu. 36/17/120



The Pali Atthakatha in Roman Character Volume 12 Page 378. http://84000.org/tipitaka/read/attha_page.php?book=12&page=378&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=8314&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=8314&pagebreak=1#p378


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]