ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 377.

                     11-18. Antavāsuttādivaṇṇanā
    [216-223] Antavā lokoti ekato vaḍḍhitanimittaṃ lokoti gāhena
vā takkena vā uppannadiṭṭhi. Anantavāti sabbato vaḍḍhitaṃ appāmāṇanimittaṃ
lokoti gāhena vā takkena vā uppannadiṭṭhi. Taṃ jīvaṃ taṃ sarīranti jīvañca
sarīrañca ekamevāti uppannadiṭṭhi. Sesaṃ sabbattha uttānatthamevāti. Imāni
tāva sotāpattimaggavasena aṭṭhārasa veyyākaraṇāni ekaṃ gamanaṃ.
                       2. Dutiyagamanādivaggavaṇṇanā
    [224-301] Dutiyaṃ gamanaṃ dukkhavasena vuttaṃ. Tatrāpi aṭṭhāraseva
veyyākaraṇāni, tato parāni "rūpī attā hotī"tiādīni aṭṭha veyyākaraṇāni,
tehi saddhiṃ taṃ dutiyapeyyāloti vutto.
    Tattha rūpīti ārammaṇameva "attā"ti gahitadiṭṭhi. Arūpīti jhānaṃ "attā"ti
gahitadiṭṭhi. Rūpī ca arūpī cāti ārammaṇañca jhānañca "attā"ti gahitadiṭṭhi.
Nevarūpīnārūpīti takkamattena gahitadiṭṭhi. Ekantasukhīti lābhītakkījātissarānaṃ
uppannadiṭṭhi. Jhānalābhinopi hi atīte ekantasukhaṃ attabhāvaṃ manasikaroto evaṃ
diṭṭhi uppajjati. Takkinopi "yathā etarahi ahaṃ ekantasukhī, evaṃ samparāyepi
bhavissāmī"ti uppajjati. Jātissarassapi sattaṭṭhabhave sukhitabhāvaṃ passantassa
evaṃ uppajjati. Ekantadukkhītiādīsupi eseva nayo.
    Tatiyapeyyālo aniccadukkhavasena tehiyeva chabbīsatiyā suttehi vutto,
catutthapeyyālo tiparivaṭṭavasenāti.
                       Diṭṭhisaṃyuttavaṇṇanā niṭṭhitā.
                       ------------------



The Pali Atthakatha in Roman Character Volume 12 Page 377. http://84000.org/tipitaka/read/attha_page.php?book=12&page=377&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=8293&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=8293&pagebreak=1#p377


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]