ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 376.

    Pavuṭāti gaṇṭhikā. Papātāti mahāpapātā. Papātasatānīti khuddakapapātasatāni.
Supināti mahāsupinā. Supinasatānīti khuddakasupinasatāni. Mahākappinoti
mahākappānaṃ. Ettha ekamhā mahāsarā vassasate vassasate kusaggena ekaṃ
udakabinduṃ nīharitvā sattakkhattuṃ tamhi sare nirudake kate eko mahākappoti
vadati. Evarūpānaṃ mahākappānaṃ caturāsīti satasahassāni khepetvā bāle ca
paṇḍite ca dukkhassantaṃ karontīti ayamassa laddhi. Paṇḍitopi kira antarā
visujjhituṃ na sakkoti, bālopi tato uddhaṃ na gacchati.
    Sīlena vāti acelakasīlena vā aññena vā yena kenaci. Vatenāti
tādiseneva vatena. Tapenāti tapokammena. Aparipakkaṃ paripāceti nāma yo "ahaṃ
paṇḍito"ti antarā visujjhati. Paripakkaṃ phussa phussa byantīkaroti nāma yo
"ahaṃ bālo"ti vuttaparimāṇaṃ kālaṃ atikkamitvā yāti. Hevaṃ natthīti evaṃ natthi.
Taṃ hi ubhayampi na sakkā kātunti dīpeti. Doṇamiteti doṇena mitaṃ viya.
Sukhadukkheti sukhadukkhaṃ. Pariyantakateti vuttaparimāṇena kālena katapariyanto. Natthi
hāyanavaḍḍhaneti natthi hāyanavaḍḍhanāni, na saṃsāro paṇḍitassa hāyati, na
bālassa vaḍḍhatīti attho. Ukkaṃsāvakaṃseti ukkaṃsāvakaṃsā hāyanavaḍḍhanānamevetaṃ
vevacanaṃ. Idāni tamatthaṃ upamāya sādhento 1- seyyathāpi nāmātiādimāha. Tattha
suttaguḷeti veṭhetvā katasuttaguḷe. Nibbeṭhiyamānameva paletīti pabbate vā rukkhagge
vā ṭhatvā khittaṃ suttappamāṇena nibbeṭhiyamānameva gacchati, sutte khīṇe tattheva
tiṭṭhati, na gacchati, evameva bālā ca paṇḍitā ca kālavasena nibbeṭhayamānāva
sukhadukkhaṃ palenti yathāvuttena kālena atikkamantīti dasseti.
@Footnote: 1 Sī.,i. dassento



The Pali Atthakatha in Roman Character Volume 12 Page 376. http://84000.org/tipitaka/read/attha_page.php?book=12&page=376&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=8272&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=8272&pagebreak=1#p376


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]