ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 373.

Bhūtāti aṇḍakosavatthikosesu bhūte sandhāya vadanti. Sabbe jīvāti sāliyavagodhūmādayo
sandhāya vadanti. Tesu hi te viruhanabhāvena jīvasaññino. Avasā abalā
avīriyāti tesaṃ attano vaso vā balaṃ vā vīriyaṃ vā natthi. Niyatisaṅgati
bhāvapariṇatāti ettha niyatīti niyatatā. Saṅgatīti channaṃ abhijātīnaṃ tattha tattha
gamanaṃ. Bhāvoti sabhāvoyeva. Evaṃ niyatiyā ca saṅgatiyā ca bhāvena ca pariṇatā
nānappakārataṃ pattā. Yena hi yathā bhavitabbaṃ, so tatheva bhavati, yena na bhavitabbaṃ,
so na bhavatīti dassenti. Chasvevābhijātīsūti chasu eva abhijātīsu ṭhatvā sukhañca
dukkhañca paṭisaṃvedenti, aññā sukhadukkhabhūmi natthīti dassenti.
                     8-10. Mahādiṭṭhisuttādivaṇṇanā
    [213-215] Akaṭāti akatā. Akaṭavidhāti akatavidhānā, "evaṃ karohī"ti kenaci
kārikāpi na hontīti attho. Animmitāti iddhiyāpi na nimmitā. Animmātāti
animmāpitā. "animmitabbā"tipi pāṭho, na nimmitabbāti attho. Vajjhāti
vañjhapaṃsuvajjhāti tālādayo viya aphalā kassaci ajanakā. Pabbatakūṭaṃ viya ṭhitāti
kūṭaṭṭhā. Esikaṭṭhāyino viya hutvā ṭhitāti esikaṭṭhāyiṭṭhitā, yathā sunikhāto
esikatthambho niccalo tiṭṭhati, evaṃ ṭhitāti attho. Na iñjantīti esikatthambho
viya ṭhitattā na calanti. Na vipariṇamantīti pakatiṃ na vijahanti. Na aññamaññaṃ
byābādhentīti aññamaññaṃ na upahananti. Nālanti na samatthā. Paṭhavīkāyotiādīsu
paṭhavīyeva 1- paṭhavīkāyo, paṭhavīsamūho vā. Sattannantveva kāyānanti yathā
muggarāsiyādīsu pahaṭasatthaṃ muggarāsiādīnaṃ antareneva pavisati, evaṃ sattannaṃ
kāyānaṃ antarena chiddena vivarena satthaṃ pavisati. Tattha "ahaṃ imaṃ jīvitā
voropemī"ti kevalaṃ saññāmattameva hotīti dasseti. 2-
@Footnote: 1 Sī. paṭhavīdhātuyeva       2 cha.Ma. dassenti



The Pali Atthakatha in Roman Character Volume 12 Page 373. http://84000.org/tipitaka/read/attha_page.php?book=12&page=373&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=8205&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=8205&pagebreak=1#p373


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]