ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 372.

Saññāya karotopi pāpaṃ na kariyati, natthi pāpaṃ. Sattā pana karomāti evaṃsaññino
hontīti dīpenti. Khurapariyantenāti khuraneminā vā khuradhārasadisapariyantena vā.
Ekamaṃsakhalanti ekamaṃsarāsiṃ. Puñjanti tasseva vevacanaṃ. Tatonidānanti
ekamaṃsakhalakaraṇanidānaṃ.
    Dakkhiṇanti dakkhiṇatīre manussā kakkhaḷā dāruṇā, te sandhāya hanantotiādi
vuttaṃ. Uttaranti uttaratīre saddhā honti pasannā buddhamāmakā dhammamāmakā
saṃghamāmakā, te sandhāya dadantotiādi vuttaṃ. Tattha yajantoti mahāyāgaṃ karonto.
Damenāti indriyadamanena uposathakammena. 1- Saṃyamenāti sīlasaṃyamena. Saccavajjenāti
saccavacanena. Āgamoti āgamanaṃ, pavattīti attho. Sabbathāpi pāpapuññānaṃ kiriyameva
paṭikkhipanti.
                         7. Hetusuttavaṇṇanā
    [212] Natthi hetu natthi paccayoti ettha paccayoti hetuvevacanameva.
Ubhayenāpi vijjamānameva kāyaduccaritādīnaṃ saṅkilesapaccayaṃ, kāyasucaritādīnañca
visuddhipaccayaṃ paṭikkhipanti. Natthi balanti yamhi attano bale patiṭṭhitā ime
sattā devattampi mārattampi brahmattampi sāvakabodhimpi paccekabodhinti
sabbaññutampi pāpuṇanti, taṃ balaṃ paṭikkhipanti. Natthi vīriyantiādīni sabbāni
aññamaññavevacanāneva. "idaṃ tena 2- vīriyena, idaṃ purisathāmena, idaṃ
purisaparakkamena pattabban"ti 3- evaṃ pavattavacanapaṭikkhepakaraṇavasena panetāni visuṃ
ādiyanti.
    Sabbe sattāti oṭṭhagoṇagadrabhādayo anavasese pariggaṇhanti. Sabbe
pāṇāti ekindriyo pāṇo, dvindariyo pāṇotiādivasena vadanti. Sabbe
@Footnote: 1 uposathakammena vā, su.vi 1/166/145     2 cha.Ma. no   3 cha.Ma. pattampi



The Pali Atthakatha in Roman Character Volume 12 Page 372. http://84000.org/tipitaka/read/attha_page.php?book=12&page=372&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=8183&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=8183&pagebreak=1#p372


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]