ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 371.

Susānā. Padānīti "ayaṃ evaṃ sīlavā ahosi, evaṃ dussīlo"tiādinā nayena pavattāni
guṇapadāni. Sarīrameva vā ettha padānīti adhippetaṃ kāpotakānīti kapotavaṇṇāni,
pārāvatapakkhavaṇṇānīti attho. Bhassantāti bhasmantā. Ayameva vā pāḷi.
Āhutiyoti yaṃ pahenakasakkārādibhedaṃ dinnaṃ dānaṃ, sabbantaṃ chārikāvasānameva
hoti, na tato paraṃ phaladāyakaṃ hutvā gacchatīti attho. Dattupaññattanti dattūhi
bālamanussehi paññattaṃ. Idaṃ vuttaṃ hoti:- bālehi abuddhīhi paññattamidaṃ
dānaṃ, na paṇḍitehi. Bālā denti, paṇḍitā gaṇhantīti dassenti.
                        6. Karotosuttavaṇṇanā
    [211] Karototi sahatthā karontassa. Kārayatoti āṇattiyā kārentassa.
Chindatoti paresaṃ hatthādīni chindantassa. Chedāpayototi parehi chedāpentassa.
Pacatoti daṇḍena pīḷentassa. Pacāpayatoti parehi bhaṇḍādinā pīḷāpentassa.
Socato socāpayatoti parassa bhaṇḍaharaṇādīhi sokaṃ sayaṃ karontassapi
parehi kārentassapi. Kilamato kilamāpayatoti āhārupacchedabandhanāgārapavesanādīhi
sayaṃ kilamentassapi parehi kilamāpentassapi. Phandato phandāpayatoti paraṃ phandantaṃ
phandanakāle 1- sayampi phandato parampi phandāpayato. Pāṇamatipātayatoti pāṇaṃ
hanantassapi hanāpentassapi. Evaṃ sabbattha karaṇakārāpanavaseneva attho
veditabbo.
    Sandhinti gharasandhiṃ. Nillopanti mahāvilopaṃ. 2- Ekāgārikanti ekameva
gharaṃ parivāretvā vilumpanaṃ. Paripanthe tiṭṭhatoti āgatāgatānaṃ 3- acchindanatthaṃ
mahāmagge 4- tiṭṭhito. Karoto na kariyati pāpanti yaṅkiñci pāpaṃ karomīti
@Footnote: 1 Sī. bandhanakāle         2 ka. mahānillopaṃ
@3 Sī., ka. āgatāgataṃ      4 cha.Ma. magge



The Pali Atthakatha in Roman Character Volume 12 Page 371. http://84000.org/tipitaka/read/attha_page.php?book=12&page=371&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=8161&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=8161&pagebreak=1#p371


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]