ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 370.

Pattaṃ nāma, pariyesitvā no pattaṃ pariyesitaṃ nāma. Apariyesitvā pattañca
apariyesitvā no pattañca manasānuvicaritaṃ nāma. Athavā pariyesitvā pattampi
apariyesitvā pattampi pattaṭṭhena pattaṃ nāma, pariyesitvā no pattameva
pariyesitaṃ nāma, apariyesitvā no pattaṃ manasānucaritaṃ nāma. Sabbaṃ etaṃ manasā
anucaritameva.
                        5. Natthidinnasuttavaṇṇanā
    [210] Natthi dinnantiādīsu natthi dinnanti dinnassa phalābhāvaṃ sandhāya
vadanti. Yiṭṭhaṃ vuccati mahāyāgo. Hutanti pahenakasakkāro 1- adhippeto. Tampi
ubhayaṃ phalābhāvameva sandhāya paṭikkhipanti. Sukaṭadukkaṭānanti sukaṭadukkaṭānaṃ,
kusalākusalānanti attho. Phalaṃ vipākoti yaṃ phalanti vā vipākoti vā vuccati, taṃ
natthīti vadanti. Natthi ayaṃ lokoti paraloke ṭhitassa ayaṃ loko natthi. Natthi parolokoti
idha loke ṭhitassāpi paroloko natthi, sabbe tattha tattheva ucchijjantīti dassenti.
Natthi mātā natthi pitāti tesu sammāpaṭipattimicchāpaṭipattīnaṃ phalābhāvavasena
vadanti. Natthi sattā opapātikāti cavitvā uppajjanakasattā nāma natthīti vadanti.
Natthi loke samaṇabrāhmaṇāti loke sammāpaṭipannā samaṇabrāhmaṇā nāma natthīti vadanti.
    Cātummahābhūtikoti catumahābhūtamayo. Paṭhavī paṭhavīkāyanti ajjhattikā
paṭhavīdhātu bāhiraṃ paṭhavīdhātu. Anupetīti anuyāti. Anupagacchatīti tasseva vevacanaṃ,
anugacchatītipi attho. Ubhayenāpi upeti upagacchatīti dassenti. Āpādīsupi
eseva nayo. Indriyānīti manacchaṭṭhāni indriyāni. Saṅkamantīti ākāsaṃ
pakkhandanti. Āsandipañcamāti nipannamañcena pañcamā, mañco ceva, cattāro
mañcapāde gahetvā ṭhitā cattāro purisā cāti attho. Yāva āḷāhanāti yāva
@Footnote: 1 ka. mahālābhasakkāro



The Pali Atthakatha in Roman Character Volume 12 Page 370. http://84000.org/tipitaka/read/attha_page.php?book=12&page=370&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=8139&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=8139&pagebreak=1#p370


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]