ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 366.

                        10. Ānandasuttavaṇṇanā
    [159] Dasame 1- upasaṅkamīti aññe bhikkhū pañcakkhandhakammaṭṭhānaṃ
kathāpetvā yuñjitvā ghaṭetvā arahattaṃ patvā satthu santike aññaṃ byākaronte
disvā "ahampi pañcakkhandhakammaṭṭhānaṃ kathāpetvā yuñjanto ghaṭento arahattaṃ
patvā aññaṃ byākarissāmī"ti cintetvā upasaṅkami. Satthā pana attano
dharamānakāle therassa uparimaggattayavajjhānaṃ kilesānaṃ pahānaṃ apassantopi
"imassa cittaṃ gaṇhissāmī"ti kathesi. Tassāpi ekaṃ dve vāre manasikatvāva
buddhupaṭṭhānavelā jātāti gantabbaṃ hoti. Itissa cittaṃ sampahaṃsamāno
vimuttiparipācanīyadhammova so kammaṭṭhānānuyogo jātoti. Dasamaṃ.
                         Diṭṭhivaggo pañcamo.
                      Uparipaṇṇāsako 2- niṭṭhito.
                       Khandhasaṃyuttavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 Ma. ānandasutte          2 Sī., Ma. cūḷapaṇṇāsako



The Pali Atthakatha in Roman Character Volume 12 Page 366. http://84000.org/tipitaka/read/attha_page.php?book=12&page=366&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=8066&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=8066&pagebreak=1#p366


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]