ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 363.

                       5-10. Samaṇasuttādivaṇṇanā
    [107-112] Pañcamādīsu catūsu cattāri saccāni kathitāni. Navamadasamesu
kilesappahānanti. Pañcamādīni.
                          Antavaggo paṭhamo.
                          -------------
                        (12) 2. Dhammakathikavagga
                      1-2. Avijjāsuttādivaṇṇanā
    [113-114] Dhammakathikavaggassa paṭhame ettāvatā ca avijjāgato hotīti
yāvatā imāya catūsu saccesu añāṇabhūtāya avijjāya samannāgato, ettāvatā
avijjāgato hotīti attho. Dutiyepi eseva nayo. Paṭhamadutiyāni.
                        3. Dhammakathikasuttavaṇṇanā
    [115] Tatiye paṭhamena dhammakathiko, dutiyena sekhabhūmi, tatiyena asekhabhūmīti
evaṃ dhammakathikaṃ pucchitena visesetvā dve bhūmiyo kathitā. Tatiyaṃ.
                      4. Dutiyadhammakathikasuttavaṇṇanā
    [116] Catutthe tissannampi pucchānaṃ tīṇi vissajjanāni kathitāni. Catutthaṃ.
                       5-9. Bandhanasuttādivaṇṇanā
    [117-121] Pañcame atīradassīti tīraṃ vuccati vaṭṭaṃ, taṃ na passati.
Apāradassīti pāraṃ vuccati nibbānaṃ, taṃ na passati. Baddhoti kilesabandhanena



The Pali Atthakatha in Roman Character Volume 12 Page 363. http://84000.org/tipitaka/read/attha_page.php?book=12&page=363&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=8011&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=8011&pagebreak=1#p363


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]