ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 362.

Viya catubhūmakakusaladhammā, yathā sabbagopānasīnaṃ kūṭaṃ aggaṃ, evaṃ kusaladhammānaṃ
aniccasaññā aggā. Nanu ca aniccasaññā lokiyā, sā lokiyakusalānaṃ tāva
aggaṃ hotu, lokuttarānaṃ kathaṃ agganti? tesampi paṭilābhakāraṇatthena agganti
veditabbā. Iminā upāyena sabbāsu upamāsu opammasaṃsandanaṃ veditabbaṃ.
Purimāhi panettha tīhi aniccasaññāya kiccaṃ, pacchimāhi balanti. 1- Dasamaṃ.
                         Pupphavaggo pañcamo.
                       Majjhimapaṇṇāsako niṭṭhito.
                          ------------
                         (11) 1. Antavagga
                         1. Antasuttavaṇṇanā
    [103] Antavaggassa paṭhame antāti koṭṭhāsā. Idaṃ suttaṃ catusaccavasena
pañcakkhandhe yojetvā antoti vacanena bujjhanakānaṃ ajjhāsayavasena vuttaṃ. Paṭhamaṃ.
                       2-3. Dukkhasuttādivaṇṇanā
    [104-105] Dutiyampi pañcakkhandhe catusaccavasena yojetvā dukkhanti
bujjhanakānaṃ ajjhāsayena kathitaṃ. Tatiyampi tatheva sakkāyoti bujjhanakānaṃ
ajjhāsayena kathitaṃ dutiyatatiyāni.
                       4. Pariññeyyasuttavaṇṇanā
    [106] Catutthe pariññeyyeti parijānitabbe samatikkamitabbe. Pariññanti
samatikkamaṃ. Pariññātāvinti tāya pariññāya parijānitvā samatikkamitvā ṭhitaṃ.
Rāgakkhayotiādīhi nibbānaṃ dassitaṃ. Catutthaṃ.
@Footnote: 1 Sī.,i. phalanti



The Pali Atthakatha in Roman Character Volume 12 Page 362. http://84000.org/tipitaka/read/attha_page.php?book=12&page=362&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=7990&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=7990&pagebreak=1#p362


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]