ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 361.

Apaṇṇattikabhāvūpagatakālo viya khīṇāsavassa upādiṇṇakkhandhabhedena anupādisesāya
nibbānadhātuyā parinibbutassa apaṇṇattikabhāvūpagatakāloti imāya upamāya saṃyojanānaṃ
dubbalatā dīpitā. Navamaṃ.
                      10. Aniccasaññāsuttavaṇṇanā
    [102] Dasame aniccasaññāti aniccaṃ aniccanti bhāventassa uppannasaññā.
Pariyādiyatīti khepayati. Sabbaṃ asmimānanti navavidhampi 1- asmimānaṃ.
Mūlasantānakānīti santānetvā ṭhitamūlāni. Mahānaṅgalaṃ viya hi aniccasaññā,
khuddānukhuddakāni mūlasantānakāni viya kilesā, yathā kassako kasanto naṅgalena
tāni padāleti, evaṃ yogī aniccasaññaṃ bhāvento aniccasaññāñāṇena kilese
padāletīti idamettha opammasaṃsandanaṃ.
    Odhunātīti heṭṭhā dhunāti. Nidhunātīti 2- papphoṭeti. Nipphoṭetīti 3-
papphoṭetvā chaḍḍeti. Idhāpi pabbajāni viya kilesā, lāyanaṃ nipphoṭanaṃ 4- viya
aniccasaññāñāṇanti iminā atthena upamā saṃsandetabbā.
    Vaṇḍacchinnāyāti tiṇhena khurappena vaṇṭacchinnāya. Tanvayāni bhavantīti
taṃ ambapiṇḍaṃ anugacchanti, tassā patamānāya ambāni bhūmiyaṃ patanti. Idhāpi
ambapiṇḍi viya kilesā, tiṇhakhurappo viya aniccasaññā, yathā khurappena chinnāya
ambapiṇḍiyā sabbāni ambāni bhūmiyaṃ patanti, evaṃ aniccasaññāñāṇena kilesānaṃ
mūlabhūtāya avijjāya chinnāya sabbakilesā samugghātaṃ gacchantīti idaṃ opammasaṃsandanaṃ.
    Kūṭaṅgamāti kūṭaṃ gacchanti. Kūṭaninnāti kūṭapavisanabhāvena kūṭe ninnā.
Kūṭasamosaraṇāti kūṭe 5- samosaritavā ṭhitā. Idha 6- kūṭaṃ viya aniccasaññā, gopānasiyo
@Footnote: 1 cha.Ma. navavidhaṃ     2 cha.Ma. niddhunātīti   3 cha.Ma. nicchoṭetīti
@4 nicchoṭanaṃ        5 Sī. kūṭaṃ          6 cha.Ma. idhāpi



The Pali Atthakatha in Roman Character Volume 12 Page 361. http://84000.org/tipitaka/read/attha_page.php?book=12&page=361&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=7968&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=7968&pagebreak=1#p361


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]