ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 357.

"evaṃcittā bhavissāmā"ti āyūhantā nāma natthi. Kammaṃ pana yoniṃ upaneti,
yonimūlako tesaṃ cittabhāvo. Yoniupagatā hi sattā taṃtaṃyonikehi sadisacittāva
honti. Iti yonisiddho cittabhāvo, kammasiddhā yonīti veditabbā.
    Apica cittaṃ nāmetaṃ sahajātaṃ sahajātadhammacittatāya bhūmicittatāya vatthucittatāya
dvāracittatāya ārammaṇacittatāya kammanānattamūlakānaṃ 1- liṅganānattasaññānānatta-
vohāranānattādīnaṃ anekavidhānaṃ cittānaṃ nipphādanatāyapi tiracchānagatacittato
cittarameva 2- veditabbaṃ.
    Rajakoti vatthesu raṅgena rūpasamuṭṭhāpanako. So pana accheko amanāpaṃ rūpaṃ karoti,
cheko manāpaṃ dassanīyaṃ, evameva puthujjano akusalacittena vā ñāṇavippayuttakusalena
vā cakkhusampadādivirahitaṃ virūpaṃ samuṭṭhāpeti, ñāṇasampayuttakusalena
cakkhusampadādisampannaṃ abhirūpaṃ. Aṭṭhamaṃ.
                        9. Vāsijaṭasuttavaṇṇanā
    [101] Navame seyyathāpi bhikkhave kukkuṭiyā aṇḍānīti imā kaṇhapakkha-
sukkapakkhavasena dve upamā vuttā. Tāsu kaṇhapakkhaupamā atthassa asādhikā,
itarā sādhikāti. Sukkapakkhaupamāya evaṃ attho veditabbo:- seyyathāti opammatthe
nipāto, apīti sambhāvanatthe. Ubhayenāpi seyyathā nāma bhikkhaveti dasseti.
Kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vāti ettha pana kiñcāpi
kukkaṭiyā vuttappakārato ūnādhikānipi aṇḍāni honti, vacanasiliṭṭhatāya pana
evaṃ vuttaṃ. Evañca loke siliṭṭhavacanaṃ hoti. Tānassūti tāni assu, tāni
bhaveyyunti attho. Kukkuṭiyā sammāadhisayitānīti tāya ca janettiyā kukkuṭiyā
@Footnote: 1 Sī. kammanānattaṃ, kammanānattāya   2 Sī. cittaṃ cittarameva



The Pali Atthakatha in Roman Character Volume 12 Page 357. http://84000.org/tipitaka/read/attha_page.php?book=12&page=357&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=7882&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=7882&pagebreak=1#p357


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]