ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 356.

Upanibaddhasunakhassa thambhānuparivattanaṃ viya diṭṭhitaṇhāya sakkāye baddhassa
puthujjanassa sakkāyānuparivattanaṃ veditabbaṃ. Sattamaṃ.
                      8. Dutiyagaddulabaddhasuttavaṇṇanā
    [100] Aṭṭhame tasmāti yasmādiṭaṭhigaddulanissitāya taṇhārajjuyā
sakkāyathambhe upanibaddho vaṭṭanissito bālaputhujjano sabbiriyāpathesu
khandhapañcakaṃ nissāyeva pavattati, yasmā vā dīgharattamidaṃ cittaṃ saṅkiliṭṭhaṃ rāgena
dosena mohena, tasmā. Cittasaṅkilesāti sunhātāpi hi sattā cittasaṅkileseneva
saṅkilissanti, malaggahitasarīrāpi cittassa vodānattā visujjhanti. Tenāhu
porāṇā:-
               "rūpamhi saṅkiliṭṭhamhi     saṅkilissanti māṇavā
                rūpe suddhe visujjhanti   anakkhātaṃ mahesinā.
                Cittamhi saṅkiliṭṭhamhi    saṅkilissanti māṇavā
                citte suddhe visujjhanti  iti vuttaṃ mahesinā"ti.
    Caraṇaṃ nāma cittanti vicaraṇacittaṃ. Saṅkhā nāma brāhmaṇapāsaṇḍikā honti,
te paṭakoṭṭhakaṃ katvā tattha nānappakārā sugatiduggativasena sampattivipattiyo
lekhāpetvā "idaṃ kammaṃ katvā idaṃ paṭilabhati, idaṃ katvā idan"ti dassentā
taṃ cittaṃ gahetvā vicaranti. Citteneva cittitanti cittakārena cintetvā
katattā cittena cintitaṃ nāma. Cittaññeva cittataranti tassa cittassa
upāyapariyesanaṃ cittaṃ tatopi cittataraṃ. Tiracchānagatā pāṇā citteneva
cittitāti kammacitteneva cittitā. Taṃ pana kammacittaṃ ime vaṭṭakatittirādayo



The Pali Atthakatha in Roman Character Volume 12 Page 356. http://84000.org/tipitaka/read/attha_page.php?book=12&page=356&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=7862&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=7862&pagebreak=1#p356


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]