ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 355.

Bhuñjāmi, sesaṃ parivāretvā vicarantānaṃ cattāḷīsasahassādhikānaṃ aṭṭhannaṃ
purisasatasahassānaṃ hotīti dasseti. Ekathālipāko hi dasannaṃ janānaṃ pahoti.
    Iti imaṃ mahāsudassanakāle sampattiṃ dassetvā idāni tassā aniccataṃ
dassento iti kho bhikkhūtiādimāha. Tattha vipariṇatāti pakatijahanena nibbutapadīpo viya
apaṇṇattikabhāvaṃ gatā. Evaṃ aniccā kho bhikkhu saṅkhārāti evaṃ hutvā abhāvaṭṭhena
aniccā. Ettāvatā bhagavā yathā nāma puriso satahatthubbedhe campakarukkhe nisseṇiṃ
bandhitvā abhiruhitvā campakapupphaṃ ādāya nisseṇiṃ muñcanto otareyya, evameva
nisseṇiṃ bandhanto viya anekavassakoṭisatasahassubbedhaṃ mahāsudassanasampattiṃ āruyha
sampattimatthake ṭhitaṃ aniccalakkhaṇaṃ ādāya nisseṇiṃ muñcanto viya otiṇṇo. Evaṃ
addhuvāti evaṃ udakapubbuḷādayo viya dhuvabhāvarahitā. Evaṃ anassāsikāti evaṃ
supinake pītapānīyaṃ viya anulittacandanaṃ viya ca assāsavirahitā. Iti imasmiṃ sutte
aniccalakkhaṇaṃ kathitaṃ. Pañcame sabbaṃ vuttanayameva. Chaṭṭhaṃ tathā bujjhanakassa ajjhāsayena
vuttaṃ. Catutthādīni.
                       7. Gaddulabaddhasuttavaṇṇanā
    [99] Sattame yaṃ mahāsamudadoti yasmiṃ samaye pañcame sūriye uṭṭhite
mahāsamuddo ussussati. Dukkhassa antakiriyanti cattāri saccāni apaṭivijjhitvā
avijjāya nivutānaṃyeva sataṃ vaṭṭadukkhassa antakiriyaṃ paricchedaṃ na vadāmi.
Sā gaddulabaddhoti 1- gaddulena baddhasunakho. Khīleti paṭhaviyaṃ ākoṭite mahākhīle.
Thambheti nikkhaṇitvā ṭhapitathambhe. Evameva khoti ettha sunakho viya vaṭṭanissito
bālo, gaddulo viya diṭṭhi, thambho viya sakkāyo. Gaddularajjuyā thambhe
@Footnote: 1 ka. gaddūlabaddhoti



The Pali Atthakatha in Roman Character Volume 12 Page 355. http://84000.org/tipitaka/read/attha_page.php?book=12&page=355&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=7841&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=7841&pagebreak=1#p355


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]