ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 353.

Paṭhavīdhātu bhijjamānā sesā dhātuyo gahetvāva bhijjati, tathā āpodhātuādayo.
Rūpakkhandho ca bhijjamāno arūpakkhandhe gahetvāva bhijjati, tathā arūpakkhandhesu
vedanādayo saññādike. Cattāropi cete vatthurūpanti evaṃ aññamaññavadhanettha
vadhakatā veditabbā. Khandhesu pana sati vadhabandhanacchedādīni sambhavanti, evaṃ
etesu sati vadhabhāvatopi vadhakatā veditabbā. Sabbasaṃyoganti sabbaṃ dasavidhampi
saṃyojanaṃ. Accutaṃ padanti nibbānaṃ. Tatiyaṃ.
                     4-6. Gomayapiṇḍasuttādivaṇṇanā
    [96-98] Catutthe sassatisamanti sinerumahāpaṭhavīcandimasūriyādīhi sassatīhi
samaṃ. Parittaṃ gomayapiṇḍanti appamattakaṃ madhukapupphappamāṇaṃ gomayakhaṇḍaṃ. Kuto
panetaṃ laddhanti. Paribhaṇḍakaraṇatthāya ābhatato gahitanti eke. Atthassa pana
viññāpanatthaṃ iddhiyā abhisaṅkharitvā hatthāruḷhaṃ katanti veditabbanti.
Attabhāvapaṭilābhoti paṭiladdhaattabhāvo. Nayidaṃ brahmacariyavāso paññāyethāti
ayaṃ maggabrahmacariyavāso nāma na paññāyeyya. Maggo hi tebhūmakasaṅkhāre
vivaṭṭento uppajjati. Yadi ca ettakopi 1- attabhāvo nicco bhaveyya, maggo
uppajjitvāpi saṅkhāravaṭṭaṃ vivaṭṭetuṃ na sakkuṇeyyāti brahmacariyavāso na
paññāyetha.
    Idāni sace koci saṅkhāro nicco bhaveyya, mayā mahāsudassanarājakāle
anubhūtā sampatti niccā bhaveyya, sāpi ca aniccāti taṃ dassetuṃ bhūtapubbāhaṃ
bhikkhu rājā ahosintiādimāha. Tattha kusāvatīrājadhānippamukhānīti kusāvatīrājadhānī
tesaṃ nagarānaṃ pamukhā, sabbaseṭṭhāti attho. Sāramayānīti rattacandanasāramayāni.
@Footnote: 1 cha.Ma. pi-saddo na dissati



The Pali Atthakatha in Roman Character Volume 12 Page 353. http://84000.org/tipitaka/read/attha_page.php?book=12&page=353&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=7799&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=7799&pagebreak=1#p353


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]