ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 349.

Karomi. Mayhaṃ hi paṭipattikathanameva bhāro, paṭipattipūraṇaṃ pana kulaputtānaṃ
bhāroti dasseti. Imasmiṃ sutte tayo lokā kathitā. "nāhaṃ bhikkhave lokenā"ti
ettha hi sattaloko kathito, "atthi bhikkhave loke lokadhammo"ti ettha
saṅkhāraloko, "tathāgato loke jāto loke saṃvaḍḍho"ti ettha okāsaloko
kathito. Dutiyaṃ.
                       3. Pheṇapiṇḍūpamasuttavaṇṇanā
    [95] Tatiye gaṅgāya nadiyā tīreti ayujjhapuravāsino aparimāṇabhikkhuparivāraṃ
cārikaṃ caramānaṃ tathāgataṃ attano nagaraṃ sampattaṃ disvā ekasmiṃ gaṅgāya
nivattanaṭṭhāne mahāvanasaṇḍamaṇḍitappadese satthu vihāraṃ katvā adaṃsu. Bhagavā
tattha viharati. Taṃ sandhāya vuttaṃ "gaṅgāya nadiyā tīre"ti. Tatra kho bhagavā
bhikkhū āmantesīti tasmiṃ vihāre vasanto bhagavā sāyanhasamayaṃ gandhakuṭito
nikkhamitvā gaṅgātīre paññattavarabuddhāsane nisinno gaṅgāya nadiyā
āgacchantaṃ mahantaṃ pheṇapiṇḍaṃ disvā "mama sāsane pañcakkhandhanissitaṃ 1- ekaṃ
dhammaṃ kathessāmī"ti cintetvā parivāretvā nisinne bhikkhū āmantesi.
    Mahantaṃ pheṇapiṇḍanti uṭṭhānuṭṭhāne badarapakkappamāṇato 2- paṭṭhāya
anusotāgamanena 3- anupubbena pavaḍḍhitvā pabbatakūṭamattaṃ jātaṃ, yattha
udakasappādayo anekapāṇā 4- nivasanti, evarūpaṃ mahantaṃ pheṇapiṇḍaṃ. Āvaheyyāti
āhareyya. So panāyaṃ pheṇapiṇḍo uṭṭhitaṭṭhānepi bhijjati, thokaṃ gantvāpi,
ekadviyojanādivasena gantvāpi antarā pana abhijjantopi mahāsamuddaṃ patvā
avassameva bhijjati. Nijjhāyeyyāti olokeyya. Yoniso upaparikkheyyāti
@Footnote: 1 Ma. paccakkhanissitaṃ         2 Sī. badaraṭṭhipamāṇato, ka. badaracakkapamāṇato
@3 ka. anusotāgamane        4 cha.Ma. anekapāṇayo



The Pali Atthakatha in Roman Character Volume 12 Page 349. http://84000.org/tipitaka/read/attha_page.php?book=12&page=349&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=7709&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=7709&pagebreak=1#p349


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]