ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 348.

                         (10) 5. Pupphavagga
                          1. Nadīsuttavaṇṇanā
    [93] Pupphavaggassa paṭhame pabbateyyāti pabbate pavattā. Ohārinīti
sote patitapatitāni tiṇapaṇṇakaṭṭhādīni heṭṭhāhārini. Dūraṅgamāti nikkhantaṭṭhānato
paṭṭhāya catupañcayojanasatagāminī. Sīghasotāti caṇḍasotā. Kāsātiādīni sabbāni
tiṇajātāni. Rukkhāti eraṇḍādayo dubbalarukkhā. Te naṃ ajjholambeyyunti te
tīre jātāpi onamitvā aggehi udakaṃ phussantehi adhiolambeyyuṃ, upari
lambeyyunti attho. Palujjeyyunti samūlamattikāya saddhiṃ sīse pateyyuṃ. So
tehi ajjhotthaṭo vālukamattikodakehi mukhaṃ pavisantehi mahāvināsaṃ pāpuṇeyya.
    Evameva khoti ettha sote patitapuriso viya vaṭṭasannissito 1-
bālaputhujjano daṭṭhabbo, ubhatotīre kāsādayo viya dubbalapañcakkhandhā,
"ime gahitāpi maṃ dhāretuṃ 2- na sakkhissantī"ti tassa purisassa ajānitvā
gahaṇaṃ viya ime khandhā "na mayhaṃ sahāyā"ti bālaputhujjanassa ajānitvā
catūhi gāhehi gahaṇaṃ, gahitagahitānaṃ palujjanattā 3- purisassa byasanappatti viya
catūhi gāhehi gahitānaṃ khandhānaṃ vipariṇāme bālaputhujjanassa sokādibyasanuppatti
veditabbā. Paṭhamaṃ.
                         2. Pupphasuttavaṇṇanā
    [94] Dutiye vivadatīti "aniccaṃ dukkhaṃ anattā asubhan"ti yathāsabhāvena
vadantena saddhiṃ "niccaṃ sukhaṃ attā subhan"ti vadanto vivadati. Lokadhammoti
khandhapañcakaṃ. Taṃ hi lujjanasabhāvattā lokadhammoti vuccati. Kinti karomīti kathaṃ
@Footnote: 1 Ma. vaṭṭajalasannissito          2 Sī.,Ma. patāretuṃ
@3 Sī. palujjanatāya, ka. paluttattā



The Pali Atthakatha in Roman Character Volume 12 Page 348. http://84000.org/tipitaka/read/attha_page.php?book=12&page=348&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=7687&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=7687&pagebreak=1#p348


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]