ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 346.

Kathitakathitaṭṭhāne vipassanaṃ paṭṭhapetvā uparūpari sammasantā desanāpariyosāne
arahattaṃ pāpuṇiṃsu. Theropi aññena nīhārena akathetvā vipassanāsahagatacitteneva
kathesi. Tasmā sopi arahattaṃ pāpuṇi. Tena vuttaṃ "saṭṭhimattānaṃ therānaṃ
bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsu āyasmato khemakassa cā"ti
sattamaṃ.
                         8. Channasuttavaṇṇanā
    [90] Aṭṭhame āyasmā channoti tathāgatena saddhiṃ ekadivase jāto
mahābhinikkhamanadivasena saddhiṃ nikkhamitvā puna aparabhāge satthu santike pabbajitvā
"amhākaṃ buddho amhākaṃ dhammo"ti evaṃ makkhī ceva paḷāsī ca hutvā sabrahmacārīnaṃ
pharusavācāya saṅghaṭṭanaṃ karonto thero. Apāpuraṇaṃ ādāyāti kuñcikaṃ gahetvā.
Vihārena vihāraṃ upasaṅkamitvāti ekaṃ vihāraṃ pavisitvā tato aññaṃ, tato
aññanti evaṃ tena tena vihārena taṃ taṃ vihāraṃ upasaṅkamitvā. Etadavoca
ovadantu manti kasmā evaṃ mahantena ussāhena tattha tattha gantvā etaṃ
avocāti? uppannasaṃvegatāya. Tassa hi parinibbute satthari dhammasaṅgāhakattherehi
pesito āyasmā ānando kosambiṃ gantvā brahmadaṇḍaṃ adāsi. So dinne
brahmadaṇḍe sañjātapariḷāho visaññībhūto patitvā puna saññaṃ labhitvā
vuṭṭhāya ekassa bhikkhuno santikaṃ gato. So tena saddhiṃ kiñci na kathesi.
Aññassa santikaṃ agamāsi, sopi na kathesīti evaṃ sakalavihāraṃ vicaritvā nibbiṇṇo
pattacīvaraṃ ādāya bārāṇasiṃ gantvā uppannasaṃvego tattha tattha gantvā evaṃ
avoca.
    Sabbe saṅkhārā aniccāti sabbe tebhūmakasaṅkhārā aniccā. Sabbe dhammā
anattāti sabbe catubhūmakadhammā anattā. Iti sabbepi te bhikkhū theraṃ
ovadantā aniccalakkhaṇaṃ anattalakkhaṇanti dveva lakkhaṇāni kathetvā dukkhalakkhaṇaṃ



The Pali Atthakatha in Roman Character Volume 12 Page 346. http://84000.org/tipitaka/read/attha_page.php?book=12&page=346&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=7638&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=7638&pagebreak=1#p346


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]