ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 344.

                         6. Assajisuttavaṇṇanā
    [88] Chaṭṭhe kassapakārāmeti kassapaseṭṭhinā kārite ārāme. Kāyasaṅkhāreti
assāsapassāse. So hi te catutthajjhānena passambhitvā passambhitvā
vihāsi. Evaṃ hotīti idāni taṃ samādhiṃ apaṭilabhantassa evaṃ hoti. No cassāhaṃ
parihāyāmīti kacci nu kho ahaṃ sāsanato na parihāyāmi. Tassa kira ābādhadosena
appitappitā samāpatti parihāyi, tasmā evaṃ cintesi. Samādhisārakā
samādhisāmaññāti samādhiṃyeva sārañca sāmaññañca maññanti. Mayhaṃ pana sāsane na etaṃ
sāraṃ, vipassanāmaggaphalāni sāraṃ. So tvaṃ samādhito parihāyanto kasmā cintesi
"sāsanato parihāyāmī"ti evaṃ theraṃ assāsetvā idānissa tiparivaṭṭaṃ dhammadesanaṃ
ārabhanto taṃ kiṃ maññasītiādimāha. Athassa tiparivaṭṭadesanāvasāne arahattaṃ pattassa
satataṃ vihāraṃ dassento so sukhañce vedanaṃ vedayatītiādimāha. Tattha anabhinanditāti
pajānātīti sukhavedanāya tāva abhinandanā hotu, dukkhavedanāya kathaṃ hotīti?
dukkhaṃ patvā sukhaṃ pattheti, yadaggena sukhaṃ pattheti, tadaggena dukkhaṃ patthetiyeva.
Sukhavipariṇāmena hi dukkhaṃ āgatameva hotīti evaṃ dukkhe abhinandanā veditabbā.
Sesaṃ pubbe vuttanayamevāti. Chaṭṭhaṃ.
                         7. Khemakasuttavaṇṇanā
    [89] Sattame attaniyanti attano parikkhārajātaṃ. Asmīti adhigatanti
asmīti evaṃ pavattā taṇhāmānā adhigatā. Sandhāvanikāyāti punappunaṃ gamanāgamanena.
Upasaṅkamīti badarikārāmato gāvutamattaṃ ghositārāmaṃ agamāsi. Dāsakatthero pana
catukkhattuṃ gamanāgamanena taṃdivasaṃ dviyojanaṃ addhānaṃ ahiṇḍi. Kasmā pana taṃ



The Pali Atthakatha in Roman Character Volume 12 Page 344. http://84000.org/tipitaka/read/attha_page.php?book=12&page=344&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=7595&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=7595&pagebreak=1#p344


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]