ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 343.

Vakkali dhammanti idha bhagavā "dhammakāyo kho mahārāja tathāgato"ti vuttaṃ
dhammakāyataṃ dasseti. Navavidho hi lokuttaradhammo tathāgatassa kāyo nāma.
    Idāni therassa tiparivaṭṭaṃ dhammadesanaṃ ārabhanto taṃ kiṃ maññasītiādimāha.
Kāḷasilāti kāḷasilāvihāro. Vimokkhāyāti maggavimokkhatthāya. Suvimutto
vimuccissatīti arahattaphalavimuttiyā vimutto hutvā vimuccissati. Tā kira devatā
"yena nīhārena iminā vipassanā āraddhā, anantarāyena arahattaṃ pāpuṇissatī"ti
ñatvā evamāhaṃsu. Apāpakanti alāmakaṃ. Satthaṃ āharesīti thero kira adhimāniko
ahosi. So samādhivipassanāhi vikkhambhitānaṃ kilesānaṃ samudācāraṃ apassanto
"khīṇāsavomhī"ti saññī hutvā "kiṃ me iminā dukkhena jīvitena, satthaṃ āharitvā
marissāmī"ti tikhiṇena satthena kaṇṭhanāḷaṃ chindi. Athassa dukkhā vedanā uppajji.
So tasmiṃ khaṇe attano puthujjanabhāvaṃ ñatvā avissaṭṭhakammaṭṭhānattā sīghaṃ
mūlakammaṭṭhānaṃ ādāya sammasanto arahattaṃ pāpuṇitvāva kālamakāsi. Paccavekkhaṇā
panassa ca kathaṃ ahosīti? khīṇāsavassa ekūnavīsati paccavekkhaṇā na sabbāva avassaṃ
laddhabbā, tikhiṇenāpi pana asinā sīse chijjante ekaṃ dve ñāṇāni avassaṃ
uppajjanti.
    Vivattakkhandhanti parivattakkhandhaṃ. Semānanti sayamānaṃ. Thero kira
uttānako nipanno satthaṃ āhari. Tassa sarīraṃ yathāṭhitameva ahosi. Sīsaṃ pana
dakkhiṇapassena parivattitvā aṭṭhāsi. Ariyasāvakā hi yebhuyyena dikkhiṇapasseneva
kālaṃ karonti. Tenassa sarīraṃ yathāṭhitaṃyeva ahosi. Sīsaṃ pana dakkhiṇapassena
parivattitvā ṭhitaṃ. Taṃ sandhāya vivattakkhandho nāma jātotipi vadanti. Dhūmāyitattanti
dhūmāyanabhāvaṃ. Timirāyitattanti timirāyanabhāvaṃ, dhūmavalāhakaṃ viya timiravalāhakaṃ viya
cāti attho. Pañcamaṃ.



The Pali Atthakatha in Roman Character Volume 12 Page 343. http://84000.org/tipitaka/read/attha_page.php?book=12&page=343&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=7573&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=7573&pagebreak=1#p343


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]