ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 342.

Nibbānaṃ paññapemi. Dukkhanti vā vacanena dukkhasaccaṃ gahitaṃ. Tasmiṃ gahite samudayasaccaṃ
gahitameva hoti tassa mūlattā. Nirodhanti vacanena nirodhasaccaṃ gahitaṃ. Tasmiṃ gahite
maggasaccaṃ gahitameva hoti tassa upāyattā. Iti pubbe cāhaṃ anurādha etarahi
ca catusaccameva paññapemīti dasseti. Evaṃ imasmiṃ sutte vaṭṭavivaṭṭameva kathitaṃ.
Catutthaṃ.
                         5. Vakkalisuttavaṇṇanā
    [87] Pañcame kumbhakāranivesaneti kumbhakārasālāyaṃ. Thero kira vuṭṭhavasso
pavāretvā bhagavantaṃ dassanāya āgacchati. Tassa nagaramajjhe mahāābādho uppajji,
pādā na vahanti. Atha naṃ mañcakasivikāya kumbhakārasālaṃ āhariṃsu. 1- Sā ca sālā
tesaṃ kammasālā, na nivasanasālā. Taṃ sandhāya vuttaṃ "kumbhakāranivesane viharatī"ti.
Bāḷhagilānoti adhimattagilāno. Samadhosīti samantato adhosi, calanākārena apacitiṃ
dassesi. Vattaṃ 2- kiretaṃ bāḷhagilānenapi vuḍḍhataraṃ disvā uṭṭhānākārena apaciti
dassetabbā. Tena pana "mā cali mā calī"ti vattabbo. Santimāni āsanānīti
buddhakālasmiñhi ekassapi bhikkhuno vasanaṭṭhāne "sace satthā āgacchissati, idha
nisīdissatī"ti āsanaṃ paññattameva hoti antamaso phalakamattampi paṇṇasanthāramattampi.
Khamanīyaṃ yāpanīyanti kacci dukkhaṃ khamituṃ iriyāpathaṃ vā yāpetuṃ sakkāti pucchati.
Paṭikkamantīti nivattanti. Abhikkamantīti adhigacchanti. Paṭikkamosānanti paṭikkamo
etāsaṃ. Sīlato na upavadatīti sīlaṃ ārabbha sīlabhāvena na upavadati. Cirapaṭikāhanti
cirapaṭiko ahaṃ, cirato paṭṭhāya ahanti attho. Pūtikāyenāti attano suvaṇṇavaṇṇampi
kāyaṃ bhagavā dhuvapaggharaṇaṭṭhena evamāha. Yo kho
@Footnote: 1 ka. atihariṃsu         2 Sī. yuttaṃ, Ma. vuttaṃ



The Pali Atthakatha in Roman Character Volume 12 Page 342. http://84000.org/tipitaka/read/attha_page.php?book=12&page=342&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=7552&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=7552&pagebreak=1#p342


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]