ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 12 : PALI ROMAN Sam.A. (sarattha.2)

Page 341.

Gahapatiputto evam upagatam paccatthikam "paccatthiko me ayan"ti natva appamatto
tani tani kammani karetva anattham pariharati, attham papunati, evam sutava
ariyasavakopi "na rupam attato samanupassati"tiadina nayena pancakkhandhe
ahanti va mamanti va aggahetva "paccatthika me ete"ti natva
rupasattakaarupasattakadivasena vipassanaya yojetvava tatonidanam dukkham parivajjetva
aggaphalam arahattam papunati. Sesamettha uttanameva. Tatiyam.
                        4. Anuradhasuttavannana
    [86] Catutthe arannakutikayanti tasseva viharassa paccante pannasalayam.
Tam tathagatoti tumhakam sattha tathagato tam sattam tathagatam. Annatrimehiti
tassa kira evam ahosi "ime sasanassa patipakkha pativiloma, yatha ime
bhananti, na evam sattha pannapessati, annatha pannapessati"ti. Tasma
evamaha. Evam vutte te annatitthiyati evam therena attano ca paresanca
samayam ajanitva vutte ekadesena sasanasamayam jananta therassa vade dosam
datukama te annatitthiya paribbajaka ayasmantam anuradham etadavocum.
    Tam kim mannasi anuradhati sattha tassa katham sutva cintesi "ayam bhikkhu
attano laddhiyam dosam na janati, karako panesa yuttayogo, dhammadesanaya
eva nam janapessami"ti tiparivattadesanam desetukamo "tam kim mannasi
anuradha"tiadimaha. Athassa taya desanaya arahattappattassa anuyogamaggam 1-
aropento tam kim mannasi anuradha, rupam tathagatotiadimaha. Dukkhanceva
pannapemi, dukkhassa ca nirodhanti vattadukkhanceva vattadukkhassa ca nirodham
@Footnote: 1 cha.Ma. anuyogavattam



The Pali Atthakatha in Roman Character Volume 12 Page 341. http://84000.org/tipitaka/read/attha_page.php?book=12&page=341&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=7531&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=7531&modeTY=2&pagebreak=1#p341


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]