ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 341.

Gahapatiputto evaṃ upagataṃ paccatthikaṃ "paccatthiko me ayan"ti ñatvā appamatto
tāni tāni kammāni kāretvā anatthaṃ pariharati, atthaṃ pāpuṇāti, evaṃ sutavā
ariyasāvakopi "na rūpaṃ attato samanupassatī"tiādinā nayena pañcakkhandhe
ahanti vā mamanti vā aggahetvā "paccatthikā me ete"ti ñatvā
rūpasattakaarūpasattakādivasena vipassanāya yojetvāva tatonidānaṃ dukkhaṃ parivajjetvā
aggaphalaṃ arahattaṃ pāpuṇāti. Sesamettha uttānameva. Tatiyaṃ.
                        4. Anurādhasuttavaṇṇanā
    [86] Catutthe araññakuṭikāyanti tasseva vihārassa paccante paṇṇasālāyaṃ.
Taṃ tathāgatoti tumhākaṃ satthā tathāgato taṃ sattaṃ tathāgataṃ. Aññatrimehīti
tassa kira evaṃ ahosi "ime sāsanassa paṭipakkhā paṭivilomā, yathā ime
bhaṇanti, na evaṃ satthā paññāpessati, aññathā paññāpessatī"ti. Tasmā
evamāha. Evaṃ vutte te aññatitthiyāti evaṃ therena attano ca paresañca
samayaṃ ajānitvā vutte ekadesena sāsanasamayaṃ jānantā therassa vāde dosaṃ
dātukāmā te aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ etadavocuṃ.
    Taṃ kiṃ maññasi anurādhāti satthā tassa kathaṃ sutvā cintesi "ayaṃ bhikkhu
attano laddhiyaṃ dosaṃ na jānāti, kārako panesa yuttayogo, dhammadesanāya
eva naṃ jānāpessāmī"ti tiparivaṭṭadesanaṃ desetukāmo "taṃ kiṃ maññasi
anurādhā"tiādimāha. Athassa tāya desanāya arahattappattassa anuyogamaggaṃ 1-
āropento taṃ kiṃ maññasi anurādha, rūpaṃ tathāgatotiādimāha. Dukkhañceva
paññapemi, dukkhassa ca nirodhanti vaṭṭadukkhañceva vaṭṭadukkhassa ca nirodhaṃ
@Footnote: 1 cha.Ma. anuyogavattaṃ



The Pali Atthakatha in Roman Character Volume 12 Page 341. http://84000.org/tipitaka/read/attha_page.php?book=12&page=341&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=7531&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=7531&pagebreak=1#p341


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]