ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 34.

    Udakapiṭṭhe nipannasuṃsumāro viya hi tebhūmikavaṭṭaṃ. Tīre ṭhito cakkhumā
puriso viya yogāvacaro. Tena purisena udakapiṭṭhe suṃsumārassa diṭṭhakālo viya
yoginā āhāravasena imassattabhāvassa diṭṭhakālo. Purato 1- gīvassa diṭṭhakālo
viya imassattabhāvassa janikāya taṇhāya diṭṭhakālo. Piṭṭhiyā diṭṭhakālo viya
yasmiṃ attabhāve taṇhāsaṅkhātaṃ kammaṃ kataṃ, vedanādivasena tassa diṭṭhakālo.
Naṅguṭṭhamūlassa diṭṭhakālo viya tassa attabhāvassa janakānaṃ avijjāsaṅkhārānaṃ
diṭṭhakālo. Heṭṭhā kucchiṃ olokentassa pana agganaṅguṭṭhañceva cattāro ca hatthapāde
adisvāpi "aparipuṇṇo suṃsumāro"ti agahetvā nayato paripuṇṇotveva gahaṇaṃ viya
yattha yattha paccayavaṭṭaṃ pāliyaṃ na āgataṃ, tattha tattha  "desanā aparipuṇṇā"ti
agahetvā nayato paripuṇṇātveva gahaṇaṃ veditabbaṃ. Ettha 2- ca āhārataṇhānaṃ
antare eko sandhi, taṇhāvedanānaṃ antare eko, viññāṇasaṅkhārānaṃ antare
ekoti evantisandhicatusaṅkhepameva vaṭṭaṃ dassitanti. Paṭhamaṃ.
                       2. Moliyaphaggunasuttavaṇṇanā
    [12] Dutiye sambhavesīnaṃ vā anuggahāyāti imasmiṃyeva ṭhāne bhagavā
desanaṃ niṭṭhāpesi. Kasmā? diṭṭhigatikassa nisinnattā. Tassaṃ hi parisati
moliyaphagguno nāma bhikkhu diṭṭhigatiko nisinno, atha satthā cintesi "ayaṃ
uṭṭhahitvā maṃ pañhaṃ pucchissati, athassāhaṃ vissajjessāmī"ti pucchāya
okāsadānatthaṃ desanaṃ niṭṭhāpesi. Moliyaphaggunoti molīti cūḷā vuccati. Yathāha:-
                      "../../bdpicture/chetvāna moliṃ varagandhavāsitaṃ
                      vehāyasaṃ ukkhipi sakyapuṅgavo
@Footnote: 1 cha.Ma.,i. parato         2 cha.Ma.,i. tattha



The Pali Atthakatha in Roman Character Volume 12 Page 34. http://84000.org/tipitaka/read/attha_page.php?book=12&page=34&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=747&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=747&pagebreak=1#p34


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]