ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 338.

Na upaṭṭhahanti, uggahitaṃ sajjhāyitaṃ na dissatīti vadati. Vicikicchāti no
mahāvicikicchā. Na hi tassa "sāsanaṃ niyyānikaṃ nu kho, na nu kho"ti vimati
uppajjati. Evaṃ panassa hoti "sakkhissāmi nu kho samaṇadhammaṃ kātuṃ, udāhu
pattacīvaradhāraṇamattameva karissāmī"ti.
    Kāmānametaṃ adhivacananti yathā hi ninnaṃ pallalaṃ olokentassa
dassanarāmaṇeyyakamattaṃ atthi, 1- yo panettha otarati, taṃ caṇḍadhīnākulatāya
ākaḍḍhitvā anayabyasanaṃ pāpeti, evameva pañcasu kāmaguṇesu cakkhudvārādīnaṃ
ārammaṇe rāmaṇeyyakattaṃ atthi, 1- yo panettha gedhaṃ āpajjati, taṃ ākaḍḍhitvā
nirayādīsu eva pakkhipanti. Appassādā hi kāmā bahudukkhā bahupāyāsā,
ādīnavo ettha bhiyyoti imaṃ atthavasaṃ paṭicca "kāmānametaṃ adhivacanan"ti vuttaṃ.
Ahamanuggahenāti ahaṃ dhammāmisānuggahehi anuggaṇhāmi. Abhinandīti sampaṭicchi.
Na kevalañca abhinandi, imaṃ pana satthu santikā assāsaṃ labhitvā ghaṭento
vāyamanto katipāhena arahatte patiṭṭhāsi. Dutiyaṃ.
                         3. Yamakasuttavaṇṇanā
    [85] Tatiye diṭṭhigatanti sace hissa evaṃ bhaveyya "saṅkhārā
uppajjanti ceva nirujjhanti ca, saṅkhārappavattameva appavattaṃ hotī"ti, diṭṭhigataṃ
nāma na bhaveyya, sāsanāvacarikaṃ ñāṇaṃ bhaveyya. Yasmā panassa "satto
ucchijjati vinassatī"ti ahosi, tasmā diṭṭhigataṃ nāma jātaṃ. Thāmasā parāmāsāti
diṭṭhithāmena ceva diṭṭhiparāmāsena ca.
    Yenāyasmā sāriputtoti yathā nāma paccante kupite taṃ vūpasametuṃ asakkontā
rājapurisā senāpatissa vā rañño vā santikaṃ gacchanti, evaṃ diṭṭhigatavasena
@Footnote: 1 Sī. natthi



The Pali Atthakatha in Roman Character Volume 12 Page 338. http://84000.org/tipitaka/read/attha_page.php?book=12&page=338&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=7464&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=7464&pagebreak=1#p338


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]