ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 12 : PALI ROMAN Sam.A. (sarattha.2)

Page 335.

Desito, tesam pakasanatthaya vuttam. Samanupassanati ditthisamanupassana. Sankharo soti
ditthisankharo so. Tatojo so sankharoti tato tanhato so sankharo jato.
Tanhasampayuttesu cittesupi catusu cittesu esa jayati. Sapi tanhati sa
ditthisankharassa paccayabhuta tanha. Sapi vedanati sa tanhaya paccayabhuta
vedana. Sopi phassoti so vedanaya paccayo avijjasamphasso. Sapi avijjati
sa phassasampayutta avijja.
    No cassam, no ca me siyati sace aham na bhaveyyam, mama parikkharopi na
bhaveyya. Nabhavissam, na me bhavissatiti sace pana ayatimpi aham na bhavissami, evam
mama parikkharopi na bhavissati. Ettake thane bhagava tena bhikkhuna gahitagahitaditthim 1-
vissajjapento agato puggalajjhasayenapi desanavilasenapi. Tatojo so
sankharoti tanhasampayuttacitte vicikicchava natthi, katham vicikicchasankharo
tanhato jayatiti? appahinatta. Yassa hi tanhaya appahinaya so uppajjati,
tam sandhayetam vuttam. Ditthiyapi eseva nayo labbhatiyeva. Catusu hi cittuppadesu
sampayuttaditthi nama natthi. Yasma pana tanhaya appahinatta sa uppajjati,
tasma tam sandhaya tatrapi ayamattho yujjati. Iti imasmim sutte tevisatiya
thanesu arahattam papetva vipassana kathita. Navamam.
                        10. Punnamasuttavannana
    [82] Dasame tadahuposathetiadi pavaranasutte vittharitameva. Kincideva
desanti kinci karanam. Sake asane nisiditva puccha yadakankhasiti kasma
evamaha? so kira bhikkhu pancasatabhikkhuparivaro. Acariye pana thitake pucchante
sace te bhikkhu nisidanti, satthari garavam katam hoti, acariye agaravam. Sace
@Footnote: 1 Ma. gahitam ditthim



The Pali Atthakatha in Roman Character Volume 12 Page 335. http://84000.org/tipitaka/read/attha_page.php?book=12&page=335&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=7396&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=7396&modeTY=2&pagebreak=1#p335


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]