ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 335.

Desito, tesaṃ pakāsanatthāya vuttaṃ. Samanupassanāti diṭṭhisamanupassanā. Saṅkhāro soti
diṭṭhisaṅkhāro so. Tatojo so saṅkhāroti tato taṇhāto so saṅkhāro jāto.
Taṇhāsampayuttesu cittesupi catūsu cittesu esa jāyati. Sāpi taṇhāti sā
diṭṭhisaṅkhārassa paccayabhūtā taṇhā. Sāpi vedanāti sā taṇhāya paccayabhūtā
vedanā. Sopi phassoti so vedanāya paccayo avijjāsamphasso. Sāpi avijjāti
sā phassasampayuttā avijjā.
    No cassaṃ, no ca me siyāti sace ahaṃ na bhaveyyaṃ, mama parikkhāropi na
bhaveyya. Nābhavissaṃ, na me bhavissatīti sace pana āyatimpi ahaṃ na bhavissāmi, evaṃ
mama parikkhāropi na bhavissati. Ettake ṭhāne bhagavā tena bhikkhunā gahitagahitadiṭṭhiṃ 1-
vissajjāpento āgato puggalajjhāsayenapi desanāvilāsenapi. Tatojo so
saṅkhāroti taṇhāsampayuttacitte vicikicchāva natthi, kathaṃ vicikicchāsaṅkhāro
taṇhāto jāyatīti? appahīnattā. Yassa hi taṇhāya appahīnāya so uppajjati,
taṃ sandhāyetaṃ vuttaṃ. Diṭṭhiyāpi eseva nayo labbhatiyeva. Catūsu hi cittuppādesu
sampayuttadiṭṭhi nāma natthi. Yasmā pana taṇhāya appahīnattā sā uppajjati,
tasmā taṃ sandhāya tatrāpi ayamattho yujjati. Iti imasmiṃ sutte tevīsatiyā
ṭhānesu arahattaṃ pāpetvā vipassanā kathitā. Navamaṃ.
                        10. Puṇṇamasuttavaṇṇanā
    [82] Dasame tadahuposathetiādi pavāraṇāsutte vitthāritameva. Kiñcideva
desanti kiñci kāraṇaṃ. Sake āsane nisīditvā puccha yadākaṅkhasīti kasmā
evamāha? so kira bhikkhu pañcasatabhikkhuparivāro. Ācariye pana ṭhitake pucchante
sace te bhikkhū nisīdanti, satthari gāravaṃ kataṃ hoti, ācariye agāravaṃ. Sace
@Footnote: 1 Ma. gahitaṃ diṭṭhiṃ



The Pali Atthakatha in Roman Character Volume 12 Page 335. http://84000.org/tipitaka/read/attha_page.php?book=12&page=335&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=7396&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=7396&pagebreak=1#p335


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]