ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 332.

Dassanatthaṃ āraddhaṃ. Animittaṃ vā samādhinti vipassanāsamādhiṃ. So hi
niccanimittādīnaṃ samugghātanena animittoti vuccati. Ettha ca cattāro satipaṭṭhānā
missakā, animittasamādhi pubbabhāgo. Animittasamādhi vā missako, satipaṭṭhānā
pubbabhāgāti veditabbo.
    Dvemā bhikkhave diṭṭhiyoti idaṃ pana na kevalaṃ animittasamādhibhāvanā
imesaṃyeva tiṇṇaṃ mahāvitakkānaṃ pahānāya saṃvattati, sassatucchedadiṭṭhīnampi pana
samugghātaṃ karotīti dassanatthaṃ vuttaṃ. Na vajjavā assanti niddoso bhaveyyaṃ.
Sesamettha uttānameva. Iti bhagavā imasmimpi sutte desanaṃ tīhi bhavehi
vinivattetvā arahattena kūṭaṃ gaṇhi. Desanāvasāne pañcasatā bhikkhū saha
paṭisambhidāhi arahattaṃ pāpuṇiṃsūti. Aṭṭhamaṃ.
                       9. Pālileyyasuttavaṇṇanā
    [81] Navame cārikaṃ pakkāmīti kosambikānaṃ bhikkhūnaṃ kalahakāle satthā
ekadivasaṃ dīghītissa kosalarañño vatthuṃ āharitvā "na hi verena verāni, sammantīdha
kudācanan"tiādīhi 1- gāthāhi ovadati. Taṃdivasaṃ tesaṃ kalahaṃ karontānaṃyeva ratti
vibhātā. Dutiyadivasepi bhagavā tameva vatthuṃ kathesi. Taṃdivasampi tesaṃ kalahaṃ karontānaṃyeva
ratti vibhātā. Tatiyadivasepi bhagavā tameva vatthuṃ kathesi. Atha naṃ aññataro
bhikkhu evamāha "appossukko bhante bhagavā diṭṭhadhammasukhavihāraṃ anuyutto
viharatu, mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā"ti.
Satthā "pariyādiṇṇarūpacittā kho ime moghapurisā, na ime sakkā saññāpetun"ti
cintetvā "kiṃ mayhaṃ imehi, ekacāravāsaṃ vasissāmī"ti so pātova
@Footnote: 1 khu.dha. 25/5/16



The Pali Atthakatha in Roman Character Volume 12 Page 332. http://84000.org/tipitaka/read/attha_page.php?book=12&page=332&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=7330&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=7330&pagebreak=1#p332


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]