ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 317.

Ure jātañāṇameva. Tesu idha desanāñāṇaṃ gahetabbaṃ. Taṃ panesa yāva aṭṭhārasahi
brahmakoṭīhi saddhiṃ aññākoṇḍaññattherassa sotāpattiphalaṃ uppajjati, tāva
pavatteti nāma. Tasmiṃ uppanne pavattitaṃ nāma hotīti veditabbaṃ.
Appaṭipuggaloti sadisapuggalarahito. Yasassinoti parivārasampannā. Tādinoti
lābhālābhādīhi ekasadisassa. Chaṭṭhaṃ.
                        7. Khajjanīyasuttavaṇṇanā
    [79] Sattame pubbenivāsanti na idaṃ abhiññāvasena anussaraṇaṃ
sandhāya vuttaṃ, vipassanāvasena pana pubbenivāsaṃ anussarante samaṇabrāhmaṇe
sandhāyetaṃ vuttaṃ. Tenevāha "sabbete pañcupādānakkhandhe anussaranti, etesaṃ
vā aññataran"ti abhiññāvasena hi samanussarantassa khandhāpi upādānakkhandhāpi
khandhapaṭibaddhāpi paṇṇattipi ārammaṇaṃ hotiyeva. Rūpaññeva anussaratīti evaṃ hi
anussaranto na aññaṃ kiñci sattaṃ vā puggalaṃ vā anussarati, atīte pana
niruddhaṃ rūpakkhandhameva anussarati. Vedanādīsupi eseva nayoti. Suññatāpabbaṃ
niṭṭhitaṃ.
    Idāni suññatāya lakkhaṇaṃ dassetuṃ kiñca bhikkhave rūpaṃ vadethātiādimāha.
Yathā hi naṭṭhaṃ goṇaṃ pariyesamāno puriso gogaṇe caramāne rattaṃ vā 1-
kāḷaṃ vā balibaddaṃ disvāpi na ettakeneva "ayaṃ mayhaṃ goṇo"ti
sanniṭṭhānaṃ kātuṃ sakkoti. Kasmā? aññesampi tādisānaṃ atthitāya. Sarīrapadese
panassa sattisūlādilakkhaṇaṃ disvā "ayaṃ mayhaṃ santako"ti sanniṭṭhānaṃ hoti,
evameva suññatāya kathitāyapi yāva suññatālakkhaṇaṃ na kathiyati, tāva sā akathitāva
hoti, lakkhaṇe pana kathite kathitā nāma hoti. Goṇo viya hi suññatā,
goṇalakkhaṇaṃ viya suññatālakkhaṇaṃ. Yathā goṇalakkhaṇe asallakkhite goṇo na suṭṭhu
@Footnote: 1 Ma., ka. setaṃ vā rattaṃ vā



The Pali Atthakatha in Roman Character Volume 12 Page 317. http://84000.org/tipitaka/read/attha_page.php?book=12&page=317&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=6987&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=6987&pagebreak=1#p317


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]