ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 311.

Vaṭṭamūlikataṇhā ca pahīnā, anuttaramhā asadisā, catunnaṃ saccānaṃ buddhattā
buddhā"ti bhavapiṭṭhe ṭhatvā abhītanādasaṅkhātaṃ sīhanādaṃ nadanti khīṇāsavāti.
Catutthaṃ.
                       5. Dutiyaarahantasuttavaṇṇanā
    [77] Pañcamaṃ 1- vinā gāthāhi suddhakameva katvā kathiyamānaṃ 2- bujjanakānaṃ
ajjhāsayena vuttaṃ. Pañcamaṃ.
                          6. Sīhasuttavaṇṇanā
    [78] Chaṭṭhe sīhoti cattāro sīhā:- tiṇasīho kāḷasīho paṇḍusīho
kesarasīhoti. Tesu tiṇasīho kapotavaṇṇagāvīsadiso tiṇabhakkho ca hoti.
Kāḷasīho kāḷagāvīsadiso tiṇabhakkhoyeva. Paṇḍusīho paṇḍupalāsavaṇṇagāvīsadiso
maṃsabhakkho. Kesarasīho lākhārasaparikammakateneva mukhena agganaṅguṭṭhena catūhi
ca pādapariyantehi samannāgato matthakatopissa paṭṭhāya lākhātūlikāya katā
viya tisso rājiyo piṭṭhimajjhena gantvā antarasatthimhi dakkhiṇāvattā hutvā
ṭhitā, khandhe panassa satasahassagghanikakambalaparikkhepo viya kesarabhāro hoti,
avasesaṭṭhānaṃ parisuddhaṃ sālipiṭṭhasaṅkhacuṇṇapicuvaṇṇaṃ hoti. Imesu catūsu sīhesu
ayaṃ kesarasīho idha adhippeto.
    Migarājāti migagaṇassa rājā. Āsayāti vasanaṭṭhānato suvaṇṇaguhato vā
rajatamaṇiphalikamanosilāguhato vā nikkhamatīti vuttaṃ hoti. Nikkhamamāno panesa catūhi
kāraṇehi nikkhamati andhakārapīḷito vā ālokatthāya uccārapassāvapīḷito vā
tesaṃ vissajjanatthāya jighacchāpīḷito vā gocaratthāya sambhavapīḷito vā
asaddhammapaṭisevanatthāya. Idha pana gocaratthāya nikkhantoti adhippeto.
@Footnote: 1 Sī. pañcame        2 cha.Ma. kakiyamāne



The Pali Atthakatha in Roman Character Volume 12 Page 311. http://84000.org/tipitaka/read/attha_page.php?book=12&page=311&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=6844&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=6844&pagebreak=1#p311


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]