ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 308.

                         (7) 2. Arahantavagga
                       1. Upādiyamānasuttavaṇṇanā
    [63] Arahantavaggassa paṭhame upādiyamānoti taṇhāmānadiṭṭhivasena
gaṇhamāno. 1- Baddho mārassāti mārassa pāsena baddho nāma. Mutto
pāpimatoti pāpimato pāsena mutto nāma hoti. Paṭhamaṃ.
                        2. Maññamānasuttavaṇṇanā
    [64] Dutiye maññamānoti taṇhāmānadiṭṭhimaññanāhi maññamāno. Dutiyaṃ.
                       3. Abhinandamānasuttavaṇṇanā
    [65] Tatiye abhinandamānoti taṇhāmānadiṭṭhiabhinandanāhiyeva
abhinandamāno. Tatiyaṃ.
                       4-6. Aniccasuttādivaṇṇanā
    [66-68] Catutthe chandoti taṇhāchando. Pañcamachaṭṭhesupi eseva
nayo. Catutthādīni.
                        7. Anattaniyasuttavaṇṇanā
    [69] Sattame anattaniyanti na attano santakaṃ, attano parikkhārabhāvena
suññatanti attho. Sattamaṃ.
                    8-10. Rajanīyasaṇṭhitasuttādivaṇṇanā
    [70-72] Aṭṭhame rajanīyasaṇṭhitanti rajanīyena saṇṭhitaṃ, rāgassa
paccayabhāvena ṭhitanti attho. Navamadasamāni rāhulasaṃyutte vuttanayena veditabbānīti.
Aṭṭhamādīni.
                         Arahantavaggo dutiyo.
                          -------------
@Footnote: 1 Sī. gayhamāno



The Pali Atthakatha in Roman Character Volume 12 Page 308. http://84000.org/tipitaka/read/attha_page.php?book=12&page=308&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=6777&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=6777&pagebreak=1#p308


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]