ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 306.

Anattā"tiādinayappavattaṃ anattalakkhaṇasuttaṃ avoca. Tattha anattāti pubbe vuttehi
catūhi kāraṇehi anattā. Taṃ kiṃ maññatha bhikkhaveti idaṃ kasmā āraddhaṃ? ettakena
ṭhānena anattalakkhaṇameva kathitaṃ, na aniccadukkhalakkhaṇāni, idāni tāni
dassetvā samodhānetvā tīṇipi lakkhaṇāni dassetuṃ idamāraddhanti veditabbaṃ.
Tasmāti yasmā ime pañcakkhandhā aniccā dukkhā anattā, tasmā. Yaṅkiñci
rūpantiādīsu vitthārena kathā visuddhimagge paññābhāvanādhikāre khandhaniddese
vuttāva. Sesaṃ sabbattha vuttānusāreneva veditabbaṃ. Imasmiṃ pana sutte
anattalakkhaṇameva kathitanti. Sattamaṃ.
                         8. Mahālisuttavaṇṇanā
    [60] Aṭṭhame ekantadukkhantiādīni dhātusaṃyutte vuttanayeneva. Aṭṭhamaṃ.
                        9. Ādittasuttavaṇṇanā
    [61] Navame ādittanti ekādasahi aggīhi ādittaṃ pajjalitaṃ. Iti
davīsupi imesu suttesu dukkhalakkhaṇameva kathitaṃ. Navamaṃ.
                       10. Niruttipathasuttavaṇṇanā
    [62] Dasame niruttiyova niruttipathā, athavā niruttiyo ca tā niruttivasena
viññātabbānaṃ atthānaṃ pathattā pathā cāti niruttipathā. Sesapadadvayepi eseva
nayo. Tīṇipi cetāni aññamaññavevacanānevāti veditabbāni. Asaṅkiṇṇāti
avijahitā, "ko imehi attho"ti vatvā achaḍḍitā. Asaṅkiṇṇapubbāti atītepi
na jahitapubbā. Na saṅkīyantīti etarahipi "kimetehī"ti na chaḍḍiyanti. Na
saṅkīyissantīti anāgatepi na chaḍḍiyissanti. Appaṭikuṭṭhāti appaṭibāhitā.
Atītanti attano



The Pali Atthakatha in Roman Character Volume 12 Page 306. http://84000.org/tipitaka/read/attha_page.php?book=12&page=306&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=6731&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=6731&pagebreak=1#p306


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]