ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 304.

Catusaccavaseneva attho veditabbo. Āhārasamudayāti ettha sacchandarāgo kabaḷiṅkāro
āhāro nāma. Paṭipannāti sīlato paṭṭhāya yāva arahattamaggā paṭipannā
honti. Gādhantīti patiṭṭhahanti. Ettāvatā sekkhabhūmiṃ kathetvā idāni asekkhabhūmiṃ
kathento ye ca kho keci bhikkhavetiādimāha. Suvimuttāti arahattaphalavimuttiyā suṭṭhu
vimuttā. Kevalinoti sakalino katasabbakiccā. Vaṭṭaṃ tesaṃ natthi paññāpanāyāti
yena te avasiṭṭhena vaṭṭena paññāpeyyuṃ, taṃ nesaṃ vaṭṭaṃ natthi paññāpanāya.
Athavā vaṭṭanti kāraṇaṃ, paññāpanāya kāraṇaṃ natthīti. Ettāvatā asekkhabhūmivāro
kathito. Catutthaṃ.
                       5. Sattaṭṭhānasuttavaṇṇanā
    [57] Pañcame sattaṭṭhānakusaloti sattasu okāsesu cheko. Vusitavāti
vusitavāso. Uttamapurisoti seṭṭhapuriso. Sesamettha vuttanayeneva veditabbaṃ. Idaṃ
pana suttaṃ ussadanandiyañceva palobhanīyañcāti veditabbaṃ. Yathā hi rājā
vijitasaṅgāmo saṅgāmavijayino yodhe uccaṭṭhāne ṭhapetvā tesaṃ sakkāraṃ karoti,
kiṃkāraṇā? etesaṃ sakkāraṃ disvā sesāpi sūrā bhavituṃ maññissantīti, evameva
bhagavā appameyyaṃ kālaṃ pāramiyo pūretvā mahābodhimaṇḍe kilesamāravijayaṃ katvā
sabbaññutampatto sāvatthiyaṃ jetavanamahāvihāre nisīditvā imaṃ suttaṃ desento
khīṇāsave ukkhipitvā thomesi vaṇṇesi. Kiṃkāraṇā? evaṃ avasesā sekkhapuggalā
arahattaphalaṃ pattabbaṃ maññissantīti. Evametaṃ suttaṃ khīṇāsavānaṃ ukkhipitvā
pasaṃsitattā ussadanandiyaṃ, sekkhānaṃ palobhitattā palobhanīyanti veditabbaṃ.
    Evaṃ kho bhikkhave bhikkhu sattaṭṭhānakusalo hotīti ettāvatā cettha
maggaphalapaccavekkhaṇavasena desanaṃ niṭṭhapetvāpi puna kathañca bhikkhave bhikkhu



The Pali Atthakatha in Roman Character Volume 12 Page 304. http://84000.org/tipitaka/read/attha_page.php?book=12&page=304&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=6690&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=6690&pagebreak=1#p304


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]