ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 299.

Paṭisandhiākaḍḍhanasamatthatāya vuḍḍhiādīni āpajjeyya. Viññāṇupayanti padassa
aggahaṇe kāraṇaṃ vuttameva. Vocchicchatārammaṇanti paṭisandhiākaḍḍhanasamatthatāya
abhāvena ārammaṇaṃ vocchicchati. Patiṭṭhā viññāṇassāti kammaviññāṇassa patiṭṭhā
na hoti. Tadappatiṭṭhitanti taṃ appatiṭṭhitaṃ. Anabhisaṅkhacca vimuttanti paṭisandhiṃ
anabhisaṅkharitvā vimuttaṃ. Paṭhamaṃ.
                          2. Bījasuttavaṇṇanā
    [54] Dutiye bījajātānīti bījāni. Mūlabījanti vacaṃ vacattaṃ haliddaṃ
siṅgiveranti evamādi. Khandhabījanti assattho nigrodhoti evamādi. Phalubījanti
ucchu veḷu naḷoti evamādi. Aggabījanti ajjukaṃ phaṇijjakanti evamādi.
Bījabījanti sālivīhiādi pubbaṇṇañceva muggamāsādi aparaṇṇañca. Akkhaṇḍānīti
abhinnāni. Bhinnakālato paṭṭhāya bījaṃ bījatthāya na upakappati. Apūtikānīti
udakatemanena apūtikāni. Pūtibījaṃ hi bījatthāya na upakappati. Avātātapahatānīti
vātena ca ātapena ca na hatāni, nirojataṃ na pāpitāni. Nirojaṃ hi
kasaṭaṃ bījaṃ bījatthāya na upakappati. Sārādānīti gahitasārāni patiṭṭhitasārāni.
Nissārañhi bījaṃ bījatthāya na upakappati. Sukhasayitānīti cattāro 1- māse koṭṭhe
pakkhittaniyāmeneva sukhaṃ sayitāni. Paṭhavīti heṭṭhā patiṭṭhānapaṭhavī. Āpoti
uparisnehaāPo. Catasso viññāṇaṭṭhitiyoti kammaviññāṇassa ārammaṇabhūtā
rūpādayo cattāro khandhā. Te hi ārammaṇavasena patiṭṭhābhūtattā paṭhavīdhātusadisā.
Nandirāgo sinehanaṭṭhena āpodhātusadiso. Viññāṇaṃ sāhāranti sappaccayaṃ
kammaviññāṇaṃ. Taṃ hi bījaṃ viya paṭhaviyaṃ ārammaṇapaṭhaviyaṃ viruhati. Dutiyaṃ.
                         3. Udānasuttavaṇṇanā
    [55] Tatiye udānaṃ udānesīti balavasomanassasamuṭṭhānaṃ udānaṃ udāhari.
Kiṃ nissāya panesa bhagavato uppannoti. Sāsanassa niyyānikabhāvaṃ. Kathaṃ? evaṃkirassa
@Footnote: 1 Sī.,Ma. te cattāro



The Pali Atthakatha in Roman Character Volume 12 Page 299. http://84000.org/tipitaka/read/attha_page.php?book=12&page=299&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=6574&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=6574&pagebreak=1#p299


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]