ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 298.

                       7-8. Soṇasuttādivaṇṇanā
    [49-50] Sattame seyyohamasmīti visiṭṭho uttamo ahamasmi.
Kimaññatra yathābhūtassa adassanāti yathābhūtassa adassanato aññaṃ kiṃ bhaveyya,
adassanaṃ aññāṇameva bhaveyyāti attho. Idānassa teparivaṭṭavajirabhedadesanaṃ
ārabhanto taṃ kiṃ maññasi soṇātiādimāha. Aṭṭhamaṃ uttānameva. Sattamaaṭṭhamāni.
                     9-10. Nandikkhayasuttādivaṇṇanā
    [51-52] Navamadasamesu nandikkhayā rāgakkhayo. Rāgakkhayā nandikkhayoti
idaṃ nandīti vā rāgoti vā imesaṃ atthato ninnānākāṇatāya vuttaṃ.
Nibbidānupassanāya vā nibbindanto nandiṃ pajahati, virāgānupassanāya
virajjanto rāgaṃ pajahati.
    Ettāvatā vipassanaṃ niṭṭhapetvā "rāgakkhayā nandikkhayo"ti idha maggaṃ
dassetvā "nandirāgakkhayā cittaṃ vimuttan"ti phalaṃ dassitanti navamadasamāni.
                        Attadīpavaggo pañcamo.
                        Mūlapaṇṇāsako niṭṭhito.
                        -----------------
                          (6) 1. Upayavagga
                         1. Upayasuttavaṇṇanā
    [53] Upayavaggassa 1- paṭhame upayoti 2- taṇhāmānadiṭṭhivasena pañcakkhandhe
upagato. Viññāṇanti kammaviññāṇaṃ. Āpajjeyyāti kammaṃ jarāpetvā
@Footnote: 1 ka. upāyavaggassa        2 ka. upāyo



The Pali Atthakatha in Roman Character Volume 12 Page 298. http://84000.org/tipitaka/read/attha_page.php?book=12&page=298&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=6554&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=6554&pagebreak=1#p298


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]