ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 297.

Dhammādayo vuttappakārāva. Asmīti pissa hotīti taṇhāmānadiṭṭhivasena asmīti
evaṃpissa hoti. Ito paresu ayamahamasmīti rūpādīsu kiñcideva dhammaṃ gahetvā "ayaṃ
ahamasmī"ti attadiṭṭhivasena vuttaṃ. Bhavissanti sassatadiṭṭhivasena. Na bhavissanti
ucchedadiṭṭhivasena. Rūpī bhavissantiādīni sabbāni sassatameva bhajjanti. Athetthāti
atha tenevākārena ṭhitesu etesu  indriyesu. Avijjā pahīyatīti catūsu
saccesu añāṇabhūtā avijjā pahīyati. Vijjā uppajjatīti arahattamaggavijjā
uppajjati. Evamettha asmīti taṇhāmānadiṭṭhiyo. 1- Kammassa pañcannañca
indriyānaṃ antare eko sandhi, vipākamanaṃ pañcindriyapakkhikaṃ katvā pañcannañca
indriyānaṃ kammamassa ca antare eko sandhīti. Iti tayo papañcā atīto addhā,
indriyādīni paccuppanno addhā, tattha  kammamanaṃ ādiṃ katvā anāgatassa
paccayo dassitoti. Pañcamaṃ.
                         6. Khandhasuttavaṇṇanā
    [48] Chaṭṭhe rūpakkhandho kāmāvacaro, cattāro khandhā catubhūmakā.
Sāsavanti āsavānaṃ ārammaṇabhāvena paccayabhūtaṃ. Upādāniyanti tatheva ca upādānānaṃ
paccayabhūtaṃ. Vacanattho panettha:- ārammaṇaṃ katvā pavattehi saha āsavehīti
saha āsavehīti sāsavaṃ. Upādātabbanti upādāniyaṃ. Idhāpi rūpakkhandho kāmāvacaro,
avasesā tebhūmakā vipassanācāravasena vuttā. Evamettha rūpaṃ rāsaṭṭhena khandhesu
paviṭṭhaṃ, sāsavarāsaṭṭhena upādānakkhandhesu. Vedanādayo sāsavāpi atthi, anāsavāpi
atthi. Te rāsaṭṭhena sabbepi khandhesu paviṭṭhā, tebhūmakā panettha sāsavaṭṭhena
upādānakkhandhesu paviṭṭhāti. Chaṭṭhaṃ.
@Footnote: 1 Sī. asmīti taṇhāmānadiṭṭhiyo, evamettha



The Pali Atthakatha in Roman Character Volume 12 Page 297. http://84000.org/tipitaka/read/attha_page.php?book=12&page=297&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=6533&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=6533&pagebreak=1#p297


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]