ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 296.

Pattabbaṃ pattabhāvena 1- santuṭṭhaṃ. Paccattaṃyeva parinibbāyatīti sayameva
parinibbāyati. Tatiyaṃ.
                       4. Dutiyaaniccasuttavaṇṇanā
    [46] Catutthe pubbantānudiṭṭhiyoti pubbantaṃ anugatā aṭṭhārasa diṭṭhiyo
na honti. Aparantānudiṭṭhiyoti aparantaṃ anugatā catucattāḷīsa diṭṭhiyo na
honti. Thāmaso 2- parāmāsoti diṭṭhithāmaso ceva diṭṭhiparāmāso ca na hoti. 3-
Ettāvatā paṭhamamaggo dassito. Idāni saha vipassanāya tayo magge ca phalāni ca
dassetuṃ rūpasmintiādi āraddhaṃ. Athavā diṭṭhiyo nāma vipassanāya eva pahīnā,
idaṃ pana upari saha vipassanāya cattāro magge dassetuṃ āraddhaṃ. Catutthaṃ.
                       5. Samanupassanāsuttavaṇṇanā
    [47] Pañcame pañcupādānakkhandhe samanupassanti etesaṃ vā aññataranti
paripuṇṇagāhavasena pañcakkhandhe samanupassanti, aparipuṇṇagāhavasena etesaṃ
aññataraṃ. Iti sayañceva samanupassanāti iti ayañca diṭṭhisamanupassanā. Asmīti
cassa avigataṃ 4- hotīti yassa ayaṃ samanupassanā atthi, tasmiṃ asmīti
taṇhāmānadiṭṭhisaṅkhātaṃ papañcattayaṃ avigatameva hoti. Pañcannaṃ indriyānaṃ
avakkanti hotīti tasmiṃ kilesajāte sati kammakilesapaccayānaṃ pañcannaṃ indriyānaṃ
nibbatti hoti.
    Atthi bhikkhave manoti idaṃ kammamanaṃ sandhāya vuttaṃ. Dhammāti ārammaṇaṃ
avijjādhātūti javanakkhaṇe avijjā. Avijjāsamphassajenāti avijjāsampayuttaphassato
jātena. Apica manoti bhavaṅgakkhaṇe vipākamanodhātu āvajjanakkhaṇe kiriyāmanodhātu.
@Footnote: 1 Ma. santuṭṭhabhāvena          2 Sī. thāmasā
@3 Sī. diṭṭhiyā thāmabhāve diṭṭhiparāmāso ca hoti  4 Ma. adhigataṃ



The Pali Atthakatha in Roman Character Volume 12 Page 296. http://84000.org/tipitaka/read/attha_page.php?book=12&page=296&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=6511&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=6511&pagebreak=1#p296


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]