ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 294.

Suttaṃ appaṭibāhetvā suttameva pamāṇaṃ kattabbaṃ. Chaṭṭhaṃ uttānatthameva.
Pañcamachaṭṭhāni.
                      7-10. Anudhammasuttādivaṇṇanā
    [39-42] Sattame dhammānudhammapaṭipannassāti navannaṃ lokuttaradhammānaṃ
anulomadhammaṃ pubbabhāgapaṭipadaṃ paṭipannassa. Ayamanudhammoti ayaṃ anulomadhammo hoti.
Nibbidābahuloti ukkaṇṭhaṇabahulo hutvā. Parijānātīti tīhi pariññāhi parijānāti.
Parimuccatīti ukkaṇṭhaṇabahulo maggakkhaṇe uppannāya pahānapariññāya parimuccati. Evaṃ
imasmiṃ sutte maggova 1- kathito hoti, tathā ito paresu tīsu. Idha pana anupassanā
aniyamitā, tesu niyamitā. Tasmā idhāpi sā tattha niyamitavaseneva niyametabbā.
Na hi sakkā tīsu aññataraṃ anupassanaṃ vinā nibbindituṃ parijānituṃ vāti.
Sattamādīni.
                        Natumhākavaggo catuttho.
                         ---------------
                           5. Attadīpavagga
                        1. Attadīpasuttavaṇṇanā
    [43] Attadīpavaggassa paṭhame attadīpāti attānaṃ dīpaṃ tāṇaṃ leṇaṃ
gatiṃ parāyanaṃ patiṭṭhaṃ katvā viharathāti attho. Attasaraṇāti idaṃ tasseva vevacanaṃ.
Anaññasaraṇāti idaṃ aññassa saraṇaṃ paṭikkhepavacanaṃ. Na añño aññassa
saraṇaṃ hoti aññassa vāyāmena aññassa samijjhanato vuttampi cetaṃ:-
@Footnote: 1 Sī. maggo



The Pali Atthakatha in Roman Character Volume 12 Page 294. http://84000.org/tipitaka/read/attha_page.php?book=12&page=294&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=6470&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=6470&pagebreak=1#p294


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]