ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 292.

Antosāraṃ bahipheggu khadirasālasākapanasādi. 1- Sākhā nāma rukkhassa bāhā viya
nikkhantā. Palāsaṃ nāma tālanāḷikerapaṇṇādi. Paṭhamaṃ.
                      2. Dutiyanatumhākasuttavaṇṇanā
    [34] Dutiyaṃ vinā upamāya bujjhanakānaṃ ajjhāsayena vuttaṃ. Dutiyaṃ.
                       3. Aññatarabhikkhusuttavaṇṇanā
    [35] Tatiye rūpañce bhante anusetīti yadi rūpaṃ anuseti. Tena saṅkhaṃ
gacchatīti kāmarāgādīsu yena anu taṃ rūpaṃ anuseti, teneva anusayena "ratto
duṭṭho mūḷho"ti paññattiṃ gacchati. Na tena saṅkhaṃ gacchatīti tena abhūtena
anusayena "ratto duṭṭho mūḷho"ti saṅkhaṃ na gacchatīti. Tatiyaṃ.
                     4. Dutiyaaññatarabhikkhusuttavaṇṇanā
    [36] Catutthe taṃ anumīyatīti taṃ anusayitaṃ rūpaṃ marantena anusayena
anumarati. Na hi ārammaṇe vijjamāne tadārammaṇā dhammā tiṭṭhanti. Yaṃ
anumīyatīti yaṃ rūpaṃ yena anusayena anumarati. Tena saṅkhaṃ gacchatīti tena anusayena
"ratto duṭṭho mūḷho"ti saṅkhaṃ gacchati. Athavā yanti karaṇavacanametaṃ, yena anusayena
anumīyati tena "ratto duṭṭho mūḷho"ti saṅkhaṃ gacchatīti attho. Catutthaṃ.
                      5-6. Ānandasuttādivaṇṇanā
    [37-38] Pañcame ṭhitassa aññathattaṃ paññāyatīti dharamānassa jīvamānassa
jarā paññāyati. Ṭhitīti hi jīvitindriyasaṅkhātāya anupālanāya nāmaṃ. Aññathattanti
jarāya. Tenāhu porāṇā:-
@Footnote: 1 ka. khadirasālapiyālādi



The Pali Atthakatha in Roman Character Volume 12 Page 292. http://84000.org/tipitaka/read/attha_page.php?book=12&page=292&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=6427&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=6427&pagebreak=1#p292


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]