ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 291.

                        3. Abhijānasuttavaṇṇanā
    [24] Tatiye abhijānanti abhijānanto. Iminā ñātapariññā kathitā,
dutiyapadena tīraṇapariññā, tatiyacatutthehi pahānapariññāti imasmiṃ sutte tisso
pariññā kathitāti. Tatiyaṃ.
                      4-9. Chandarāgasuttādivaṇṇanā
    [25-30] Catutthādīni dhātusaṃyutte vuttanayeneva veditabbāni. Paṭipāṭiyā
panettha pañcamachaṭṭhasattamesu cattāri saccāni kathitāni, aṭṭhamanavamesu vaṭṭavivaṭṭaṃ
catutthādīni.
                        10. Aghamūlasuttavaṇṇanā
    [31] Dasame aghanti dukkhaṃ evamettha dukkhalakkhaṇameva kathitaṃ. Dasamaṃ.
                        11. Pabhaṅgusuttavaṇṇanā
    [32] Ekādasame pabhaṅgunti pabhijjanabhāvaṃ. Evamidha aniccalakkhaṇameva
kathitanti. Ekādasamaṃ.
                          Bhāravaggo tatiyo.
                          -------------
                          4. Natumhākavagga
                        1. Natumhākasuttavaṇṇanā
    [33] Natumhākavaggassa paṭhame pajahathāti chandarāgappahānena pajahatha.
Tiṇādīsu tiṇaṃ nāma antopheggu bahisāraṃ tālanāḷikerādi. Kaṭṭhaṃ nāma



The Pali Atthakatha in Roman Character Volume 12 Page 291. http://84000.org/tipitaka/read/attha_page.php?book=12&page=291&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=6408&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=6408&pagebreak=1#p291


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]