ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 290.

Hi paṭisandhikkhaṇeyeva khandhabhāraṃ ukkhipitvā dasapi vassāni vīsatipi vassasatampīti
yāvajīvaṃ imaṃ khandhabhāraṃ nhāpento bhojento mudusamphassamañcapīṭhesu nisīdāpento
nipajjāpento pariharitvā cutikkhaṇe chaḍḍetvā puna paṭisandhikkhaṇe aparaṃ
khaṇḍabhāraṃ ādiyati, tasmā bhārahāroti jāto.
    Ponobbhavikāti punabbhavanibbattikā. Nandīrāgasahagatāti nandirāgena saha
ekattameva gatā. Tabbhāvasahagatanti idha adhippetaṃ. Tatra tatrābhinandinīti
upapattiṭṭhāne vā rūpādīsu vā ārammaṇesu tattha tattha abhinandanasīlāva.
Kāmataṇhādīsu pañcakāmaguṇiko rāgo kāmataṇhā nāma, rūpārūpabhavarāgo
jhānanikantisassatadiṭṭhisahagato rāgoti ayaṃ bhavataṇhā nāma, ucchedadiṭṭhisahagato
rāgo vibhavataṇhā nāma. Bhārādānanti bhāragahaṇaṃ. Taṇhāya hi esa bhāraṃ
ādiyati, asesavirāganirodhotiādi sabbaṃ nibbānasseva vevacanaṃ. Tañhi āgamma
taṇhā asesato virajjati nirujjhati cajiyati paṭinissajjiyati vimuccati, natthi
cettha kāmālayo vā diṭṭhālayo vāti nibbānaṃ etāni nāmāni labhati. Samūlaṃ
taṇhanti taṇhāya avijjā mūlaṃ nāma. Abbuyhāti arahattamaggena taṃ samūlakaṃ
uddharitvā. Nicchāto parinibbutoti nittaṇho parinibbuto nāma vattuṃ
vaṭṭatīti. Paṭhamaṃ.
                        2. Pariññāsuttavaṇṇanā
    [23] Dutiye pariññeyyeti parijānitabbe, samatikkamitabbeti attho.
Pariññanti accantapariññaṃ, samatikkamanti attho. Rāgakkhayotiādi nibbānassa
nāmaṃ. Tañhi accantapariññā nāma. Dutiyaṃ.



The Pali Atthakatha in Roman Character Volume 12 Page 290. http://84000.org/tipitaka/read/attha_page.php?book=12&page=290&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=6388&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=6388&pagebreak=1#p290


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]