ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 289.

                   10-11. Kālattayadukkhasuttādivaṇṇanā
    [10-11] Dasamekādasamāni dukkhaṃ anattāti padehi visesetvā tathārūpeneva
puggalajjhāsayena kathitānīti. Dasamekādasamāni.
                         Nakulapituvaggo paṭhamo.
                          ------------
                           2. Aniccavagga
                      1-10. Aniccasuttādivaṇṇanā
    [12-21] Aniccavagge pariyosānasuttaṃ pucchāvasikaṃ, sesāni tathā tathā
bujjhanakānañca vasena desitānīti. Paṭhamādīni.
                         Aniccavaggo dutiyo.
                          -------------
                            3. Bhāravagga
                         1. Bhārasuttavaṇṇanā
    [22] Bhāravaggassa paṭhame pañcupādānakkhandhātissa vacanīyanti pañcupādānakkhandhā
iti assa vacanīyaṃ, evaṃ vattabbaṃ bhaveyyāti attho. Ayaṃ vuccati bhikkhave bhāroti ye
ime pañcupādānakkhandhā, ayaṃ bhāroti vuccati. Kenaṭṭhenāti? parihārabhāriyaṭṭhena.
Etesañhi ṭhāpanagamananisīdāpananisajjāpanamaṇḍanakhādāpanabhuñjāpanādiparihāro bhāriyoti
parihārabhāriyaṭṭhena bhāroti vuccati. Evaṃnāmoti tisso dattotiādināmo.
Evaṃgottoti kaṇhāyano vacchāyanotiādigotto. Iti vohāramattasiddhaṃ puggalaṃ
"bhārahāro"ti katvā dasseti. Puggalo



The Pali Atthakatha in Roman Character Volume 12 Page 289. http://84000.org/tipitaka/read/attha_page.php?book=12&page=289&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=6368&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=6368&pagebreak=1#p289


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]